________________
Shri Mahavir Jain Aradhana Kendra
I. 108. 9
-
www.kobatirth.org
Padapāṭha
I. 108.
यः । इन्द्राग्नी इर्ति । चित्रऽर्तमः । रर्थः । वाम् । अभि । विश्वानि ।
Acharya Shri Kailassagarsuri Gyanmandir
Avery
भुव॑नानि । चष्टे । तेन॑ । आ । यातम् । सऽरर्थम् । तस्थिवांस । अथ॑ । सोम॑स्य | पिबतम् । सु॒तस्य॑ ॥१॥ याव॑त् । इ॒दम् । भुव॑नम् । विश्व॑म् । अस्ति॑ि । उ॒रुऽव्यचा॑ । वरिमर्ता । गभीरम् । तावा॑न् । अयम् । पात॑वे । सोम॑ः ।
1
1
I
अस्तु | अर॑म् । इन्द्राग्नी इति॑ । मन॑से | युवऽभ्या॑म् ॥ २ ॥ चक्राथे इति । हि । सय॑क् । नाम॑ । भद्रम् । सध्रीचीना । वृत्रहनौ । उत । स्यः । तौ ।
1
GRIM
111
इन्द्रा॑ग्न इति॑ । सभ्रय॑श्च । निऽसद्ये । वृष्ण॑ः । सोम॑स्य । वृ॒षणा । आ ।
वृ॒षेथाम् ||३|| सम्ऽईद्धेषु । श्रग्निषु । आनजाना । यतऽस्रुचा । बर्हिः । ऊँ इर्त । तिस्तिराणा । तत्रैः । सोमैः । परि॑ऽसिक्तेभिः । अर्वाक् । आ ।
|
I
इन्द्रानी इर्त । सौमनसाये । यातम् ॥ ४ ॥ यानि॑ि । इन्द्राग्नी इर्ति । चक्रथुः । वीर्याणि । यानि॑ । रूपाणि । उत । वृष्ण्यानि । या । वाम् । प्रत्नानि॑ि । सख्या | शिवानि॑ि । तेर्भः । सोम॑स्य । पिबतम् । सु॒तस्य॑ ॥५॥ यत् । अत्र॑वम् । प्रथमम् । वाम् । वृणानः । अयम् । सोम॑ः । असु॑रैः । नः । विऽहव्यः॑ः । ताम् । सत्याम् । श्रद्धाम् । अभि । आ । हि । यातम् । अथ॑ । सोम॑स्य । पि॒त्र॒तम् । सु॒तस्य॑ ॥ ६ ॥ यत् । इन्द्रा॑ग्न इति॑ । मद॑थः । स्खे । दुरोणे । यत् । ब्रह्मणि । राज॑नि । वा । यजत्रा । अर्तः । परिं । वृषणौ । आ । हि । यातम् । अर्थ । सोम॑स्य॒ । पिबतम् । सु॒तस्य॑ ॥७॥ यत् । इ॒न्द्रा॒ग्न इति॑ । यदु॑षु । तु॒र्वशॆषु । यत् । द्रुह्युषु॑ । अनु॑षु । पु॒रुषु॑ । अत॑ः । परि॑ । वृ॒षणौ । आ । हि । या॒तम् । अर्थ | सोम॑स्य । पिबतम् । सु॒तस्य॑ ||८|| यत् । इन्द्रा॒ग्नी इति॑ । आ॒मस्या॑म् । पृथिव्याम् । मध्य॒मस्या॑म् । पर॒मस्या॑म् । उ॒त । स्थः । अर्तः । परिं । वृषणौ । श्रा ।
I
स्थः
1
For Private and Personal Use Only
-