________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
112
I. 109.4
Padapātha हि । यातम् । अर्थ । सोम॑स्य । पिबतम् । सुतस्य॑ ॥९॥ यत् । इन्द्राग्नी इति । परमस्याम् । पृथिव्याम् । मध्यमस्याम् । अवमस्याम् । उत । स्थः। अतः । परि । वृषणौ । आ । हि । यातम् । अर्थ । सोम॑स्य । पिबतम् । सुतस्य॑ ॥१०॥ यत् । इन्द्राग्नी इति । दिवि । स्थः । यत् । पृथिव्याम् । यत् । पर्वतेषु । ओषधीषु । अप्ऽसु । अतः । परं । वृषणौ । श्रा। हि। यातम् । अर्थ । सोम॑स्य । पिबतम् । सुतस्य॑ ॥११॥ यत्। इन्द्राग्नी इति । उत्ऽईता । सूर्यस्य । मध्य । दिवः । स्वधा । मादयेथे इति । अतः । परि । वृषणौ । आ । हि । यातम् । अर्थ । सोमस्य । पिबतम् । सुतस्य ॥१२॥ एव । इन्द्राग्नी इति । पपिज्जांसा । सुतस्य । विश्वा । अस्मभ्यम् । सम् । जयतम् । धानि । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥१३॥
I. 109. वि । हि । अख्यम् । मनसा । वस्यः । इच्छन् । इन्द्राग्नी इति । ज्ञासः । उत । वा । सऽजातान् । न । अन्या । युवत् । प्रऽमतिः । अस्ति । मह्यम् । सः । वाम् । धियम् । वाजऽयन्तीम् । अतक्षम् ॥१॥ अश्रवम् । हि । भूरिदावत्ऽतरा । वाम् । विजोमातुः । उत । वा । घ । स्यालात् । अर्थ । सोम॑स्य । प्रऽयंती। युवऽभ्याम् । इन्द्राग्नी इति । स्तोम॑म् । जनयामि । नव्यम् ॥२॥ मा। छेन । रश्मीन् । इति । नाधमानाः । पितृणाम् । शक्तीः । अनुऽयच्च॑मानाः । इन्द्राग्निऽभ्याम् । कम् । वृषणः । मदन्ति । ता । हि । अद्री इति । धिषणायाः । उपऽस्थै ॥३॥ युवाभ्याम् । देवी । धिषणा । मदाय । इन्द्रांनी इति । सोमम् । उशती। सुनोति । तौ। अश्विना । भद्रऽहस्ता । सुपाणी इति सुऽपाणी । आ । धावतम् । मधुना ।
For Private and Personal Use Only