________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 110.4
113
Padapătha पृक्तम् । अप्ऽसु ॥४॥ युवाम् । इन्द्राग्नी इति । वसुनः । विऽभागे । तवाऽतमा । शुश्रव । वृत्रऽहत्यै। तौ। आऽसद्य । बर्हिर्षि । यज्ञे । असिन्। प्र। चर्षणी इति । मादयेथाम् । सुतस्य ॥५॥ प्र। चर्षणिऽभ्यः । पृतनाऽहवेषु । प्र । पृथिव्याः । रिरिचाथे इति । दवः। च । प्र । सिन्धु:भ्यः । प्र । गिरिऽभ्यः । महिऽत्वा । प्र । इन्द्राग्नी इति । विश्वा । भुवना । अति । अन्या ॥६॥ आ । भरतम् । शिक्षतम् । वज्रबाहू इंति वज्रबाहू । अमान् । इन्द्राग्नी इति । अवतम् । शचीभिः । हमे । नु । ते । रश्मयः। सूर्यस्य । येभिः। सऽपित्वम् । पितरः। नः । आसन् ॥७॥ पुरम्ऽदरा । शिक्षतम् । वज्रऽहस्ता । असान् । इन्द्राग्नी इति। अवतम् । भरेषु । तत् । नः । मित्रः । वरुणः। ममहन्ताम् । अदितिः। सिन्धुः। पृथिवी । उत । द्यौः ॥८॥
I. 110. ततम् । मे । अपः । तत् । ऊँ इति । तायते । पुनरिति । स्वादिष्ठा। धीतिः । उचाय । शस्यते । अयम् । समुद्रः । इह । विश्वऽदेव्यः । खाहोऽकृतस्य । सम् । ऊँ इति । तृष्णुत । ऋभवः ॥१॥ आऽभोगय॑म् । प्र । यत् । इच्छन्तः । ऐतन । अाकाः । प्राचः । मम । के । चित् । आपर्यः । सौधन्वनासः । चरितस्य॑ । भूमना । अगच्छत । सवितुः । दाशुषः । गृहम् ॥२॥ तत् । सविता । वः । अमृतऽत्वम् । आ । असुवत् । अगोह्यम् । यत् । अवयन्तः। ऐतन । त्यम् । चित् । चमसम् । असुरस्य । भक्षणम् । एकम् । सन्तम् । अकृणुत । चतुःऽवयम् ॥३॥ विष्ट्वी। शमी । तरणिऽत्वेन । वाघतः । मौसः । सन्तः । अमृतऽत्वम् । आनशुः । सौधन्वनाः । ऋभवः । सूरऽचक्षसः । संवत्सरे । सम् । अपृच्यन्त । धीतिऽ
For Private and Personal Use Only