________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
114 Padapātha
I. 111. 4 मिः ॥४॥ क्षेत्रम् इव । वि । ममुः । तेजनेन । एकम् । पात्रम् । ऋभवः । जेहमानम् । उपऽस्तुताः । उपऽमम् । नाधमानाः । अमत्र्येषु । श्रवः । इच्छानाः ॥५॥आ । मनीषाम् । अन्तरिक्षस्य । नृऽभ्यः । उचाऽईव । घृतम् । जुहवाम । विझना । तरणिऽत्वा । ये । पितुः। अस्य । सश्चिरे । ऋभवः । वार्जम् । अरुहन् । दिवः । रजः ॥६॥ ऋभुः । नः । इन्द्रः । शवसा । नवीयान् । ऋभुः । वाजेभिः । वसुऽभिः। वसुः । ददिः। युष्माकम् । देवाः । अव॑सा । अहनि । प्रिये । अभि । तिष्ठेम । पृत्सुतीः । असुन्वताम् ॥७॥ निः । चर्मणः। ऋभवः। गाम् । अपिशत । सम् । वत्सेन। असृजत । मातरम् । पुनरिति । सौधन्वनासः । सुऽअपस्या । नरः । जिवी इति । युवाना । पितरां । अकृणोतन ॥८॥वाजेभिः। नः । वाजेऽसातौ। अविढि । ऋभुऽमान् । इन्द्र । चित्रम् । आ । दर्षि । राधः । तत् । नः । मित्रः। वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥९॥
I. III. तक्षन् । रथम् । सुऽवृतम् । विद्मनाऽपसः। तक्षन् । हरी इति । इन्द्रऽवाहा॑ । वृषण्वसू इति वृषण्वसू । तईन् । पितृऽभ्याम् । ऋभवः । युवत् । वर्यः । तक्षन् । वत्सायं । मातरम् । सचाऽभुवम् ॥१॥आ।नः। यज्ञाय । तक्षत । ऋभुऽमत् । वर्यः । क्रत्वै । दक्षाय । सुऽप्रजावतीम् । इपम् । या । क्षयाम । सर्वऽवीरया। विशा । तत् । नः । शर्धाय । धासथ । सु । इन्द्रियम् ॥२॥ प्रा । तक्षत । सातिम् । अस्मभ्यम् । ऋभवः । सातिम् । राय । सातिम् । अवते। नरः। सातिम् । नः । जैत्रीम् । सम् । महेत । विश्वहां । जामिम् । अर्जामिम् । पृतनासु । सक्षणिम् ॥३॥ ऋभुक्षणम् । इन्द्रम् । था। हुवे । ऊतये । ऋभून् । वाजान् । मरुतः ।
For Private and Personal Use Only