________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 112.6
115
Padapātha. सोऽपीतये । उभा । मित्रावरुणा । नूनम् । अश्विना । ते । नः। हिन्वन्तु । सातये । धिये । जिषे ॥४॥ ऋभुः । भराय । सम् । शिशातु । सातिम् । समयेऽजित् । वाजः । अस्मान् । अविष्ट । तत् । नः । मित्रः । वरुणः । ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥५॥
1. 112. ई । द्यावापृथिवी इति । पूर्वऽचित्तये । अग्निम् । धर्मम् । सुऽरुचम् । याम॑न् । इष्टये । याभिः । भरै । कारम् । अंशाय । जिन्वथः । ताभिः । ॐ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥१॥ युवोः । दानाय । सुऽभराः । असश्चतः । रथम् । आ । तस्थुः । वचसम् । न । मन्तवे । याभिः । धियः । अव॑थः । कर्मन् । इष्टये । ताभिः । ॐ इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥२॥ युवम् । तासाम् । दिव्यस्य । प्रऽशार्सने । विशाम् । क्षयथः । अमृतस्य । मज्मना। याभिः । धेनुम् । अस्वम् । पिन्वथः । नरा । ताभिः । ॐ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥३॥ याभिः । परऽज्मा । तनयस्य । मज्मना । द्विऽमाता । तूर्षु । तरणिः । विभूषति । याभिः । त्रिऽमन्तुः । अभवत् । विऽचक्षणः । ताभिः । ॐ इति । सु । ऊतिऽमिः । अश्विना । आ । गतम् ॥४॥ याभिः । रेभम् । निऽवृतम् । सितम् । अत्ऽभ्यः । उत् । वन्दनम् । ऐरयतम् । स्वः । दृशे। याभिः। कण्वम् । प्र । सिसासन्तम् । आवतम् । ताभिः । ॐ इति । सु। ऊतिऽभिः । अश्विना । आ । गतम् ॥५॥ याभिः । अन्तकम् । जसमानम् ।
आऽअरणे । भुज्युम् । यामिः । अव्यथिभिः । जिजिन्वथुः । याभिः । कर्कन्धुम् । वय्यम् । च । जिन्व॑थः । ताभिः । ॐ इति । सु । ऊति
For Private and Personal Use Only