________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
116
Padapaṭha
I. 112. 14
ऽर्भिः । अश्विना । आ । गतम् || ६ || याभि॑ः । शुचन्तिम् । धनऽसाम् । सुऽसंसदम् । तप्तम् । धर्मम् । म्याऽव॑न्त॒म् । अत्र॑ये । याभि॑ः । पृश्नऽगुम् । पु॒रुऽकुत्स॑म् । आव॑तम् । ताभि॑ः । ॐ इर्त । सु । ऊतिऽभैः ।
I
1
अश्विना । आ । गतम् ||७|| याभि॑ः । शची॑भिः । वृ॒षणा । परावृज॑म् । प्र । अ॒न्धम् । श्रणम् । चर्क्षसे । एत॑वे । कृथः । याभि॑ ।
1
वर्तिकाम् । ग्रसिताम् । अमुञ्चतम् । ताभिः । ऊँ इर्त । सु । ऊतिभिः ।
I अश्विना । आ । गतम् ||८|| याः । सिन्धु॑म् | मधु॑मन्तम् । असे
I
I
I
I
1
-
1
I
श्व॒तम् । वसि॑ष्ठम् । याभि॑ः । अजरौ | अर्जिन्वतम् । याभि॑ः । कुत्स॑म् । श्रुतम् । नर्य॑म् । आव॑तम् । ताभि॑ः । ॐ इति॑ । सु । ऊतिभिः । अश्विना । आ । गतम् ||९|| याभि॑ः । विश्पला॑म् । धनsसाम् । अथव्यैम् । सहस्रेऽमीळ्हे । आजौ । अजिन्वतम् । यार्भिः । वश॑म् । अ॒श्व्यम् । प्रेणिम् । आव॑तम् । ताभि॑ः । ॐ इति॑ । सु । ऊतिऽर्भिः । अश्विना । आ । ग॒तम् ॥१०॥ याभि॑ः । सुदानू इर्ति सुदानू । औशिजाये । वणिजै । दीर्घश्र॑वसे । मधु॑ । कोश॑ः । अक्ष॑रत् । कक्षीव॑न्तम् । स्तोता - र॑म् याभि॑ः । आव॑तम् । ताभि॑ः । ॐ इर्त । सु । ऊतिऽर्भिः । अश्विना । आ । गतम् ॥११॥ याभि॑ः । रसाम् । क्षोद॑सा । उद्भः । पिपिन्वर्थः । अ॒न॒श्वम् । याभि॑ः । रथ॑म् । आव॑तम् । जिषे । याभि॑ः । त्रिऽशोकः । उ॒स्रिया॑ः । उत्ऽआज॑त । ताभि॑ः । ॐ इति॑ । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥१२॥ याभि॑ः । सूर्य॑म् । परियाथः । परावर्ति । मन्धातार॑म् । चैत्र॑ऽपत्येषु । आध॑तम् । याभि॑ः । विप्र॑म् । प्र । भरत्वजम् । आव॑तम् । ताभि॑ः । ॐ इ॒ति॑ । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥१३॥ याभि॑ः । म॒हाम् । अतिथिऽग्वम् । कशःऽजुव॑म् । दिव॑दासम् ।
1
1
1
I
1
1
1
For Private and Personal Use Only