________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 112. 21
Padapăṭha
117
श॒म्बरऽहत्यै । आव॑तम् । याभिः । पूः ऽभिद्ये । त्रसदस्युम् । आव॑तम् । ताभि॑ः । ॐ इति॑ । सु । ऊ॒तिऽभिः । श्रश्विना । आ । गतम् ॥ १४ ॥ याभि॑ः ।
I
व॒म्रम् । विऽपिपानम् । उपऽस्तुतम् । कलिम् । याभिः । वित्तऽजनिम् । दु॒व॒स्यर्थः । याभि॑ः । विऽय॑श्व॒म् । उत । पृथ॑म् । आव॑तम् । ताभिः । ॐ इर्त । सु । ऊतिभिः। अश्विना । आ । गतम् ॥ १५ ॥ याः । नरा । शयवे॑ । याभि॑ः । अत्र॑ये । याभि॑ः । पुरा । मन॑वे । गातुम् ।
I । । I
।
ईषर्थुः । याभि॑ः । शारी॑ः । आज॑त॒म् । स्यूम॑ऽर॒श्मये । ताभि॑ः । ॐ इर्त । सु । ऊतिऽर्भिः । अश्विना । आ । गतम् ॥ १६ ॥ याभिः । पठेर्वा । जठेरस्य । म॒ज्मनां । अग्निः । न । अददेत् । चितः । इद्धः | अज्म॑न् । आ । याभि॑ः । शतम् । अवथः । महाऽध 1 1 ताभिः । ऊँ इति॑ । सु । ऊतिऽभिः॑ । अश्विना । य । गतम् ॥ १७॥ याभिः । अ॒ङ्गरः । मन॑सा । निऽरण्यर्थः । अग्र॑म् । गच्छथः । विज्वरे । गोs
।
1
I
1
I
अ॑र्णसः । याभि॑ः । मनु॑म् । शूर॑म् । इ॒षा । सम्ऽश्राव॑तम् । ताभि॑ः । ऊँ इति॑ । सु । ऊतिऽभि॑ः । अश्विना । आ । गतम् ॥ १८ ॥ याभिः । पत्नी॑ः । विऽम॒दाय॑ । निऽऊहथुः । आ । घ । वा । याभि॑ः । अरुणीः । अशि॑श॒तम् । याभिः॑ । सु॒दासे॒ । ऊहथुः । सुदेव्य॑म् । ताभि॑ः । ॐ इति॑ । सु । ऊतिऽभिः॑ । अ॒श्विना । आ । गतम् ॥ १९ ॥ याभिः । शंती इति शम् । भव॑थः । ददाशुषे॑ । भुज्युम् । याभि॑ः । श्रव॑थः । याः । अर्धगुम् । ओम्याऽव॑तीम् । सुभम् । ऋतऽस्तुभ॑म् । ताभि॑ः । ॐ इति॑ । सु । ऊतिर्भिः । अश्विना । आ । गतम् ||२०|| याभि॑ः । कृ॒शानु॑म् । अर्सने । दुवस्यर्थः । जवे । याभि॑ः । यूनः । श्रवैन्तम् । आव॑तम् । मधु॑ । प्रि॒यम् । भरथः । यत् । सरद्यः । ताभि॑ः ।
I
I
|
1
1
-
For Private and Personal Use Only