________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
118
Padapāțba
I. 113.4 ॐ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥२१॥ याभिः । नरम् । गोषुऽयुधम् । नृऽसबै । क्षेत्रस्य । साता। तनयस्य । जिन्वयः । याभिः । रथान् । अवथः । याभिः । अतः । ताभिः । ॐ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥२२॥ यामिः । कुसम् । आर्जुनेयम् । शतक्रतू इति शतक्रतू । प्र । तुर्वीतिम् । प्र । च । दभीतिम् । आवतम् । याभिः । ध्वसन्तिम् । पुरुऽसन्तिम् । आवतम् । ताभिः । ॐ इति । सु । ऊतिभिः । अश्विना । आ । गतम् ॥२३॥ अमस्वतीम् । अश्विना । वाचम् । अस्मे इति । कृतम् । नः । दस्रा । वृषणा । मनीषाम् । अछूत्यै । अव॑से । नि । हृये । वाम् । वृधे । च । नः । भवतम् । वाजेऽसातौ ॥२४॥ धुभिः । अक्तुभिः । परि । पातम् । अस्मान् । अरिष्टेभिः । अश्विना । सौभगोभिः । तत् । नः । मित्रः । वरुणः। मम. हन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥२५॥
I. II3. इदम् । श्रेष्ठम् । ज्योतिषाम् । ज्योतिः । प्रा। अगात् । चित्रः । प्रऽकेतः । अजनिष्ट । विऽभ्वा । या । प्रसूता । सवितुः । सवार्य । एव । रात्री । उषसे । योनिम् । अरैक् ॥१॥ रुशत्ऽवत्सा। रुशती । श्वेत्या। आ। अगात् । अरैक् । ऊँ इति। कृष्णा। सदनानि । अस्याः । समानऽबन्धू इति समानऽबन्धू । अमृते इति । अनूची इति । द्यावा । वर्णम् । चरतः । आमिनाने इत्याऽमिनाने ॥२॥ समानः । अध्वा । स्वस्रोः । अनन्तः । तम् । अन्याऽअन्या । चरतः । देवशिष्टे इर्ति देवऽशिष्टे । न । मेथेते इति । न । तस्थतुः । सुमेके इति सुऽमेके । नक्तोषसां । सऽमनसा । विरूपे इति विऽरूपे ॥३॥ भास्वती । नेत्री । सुनृतानाम् । अचैति । चित्रा । वि ।
For Private and Personal Use Only