________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
119
I. 113. 13
Padapātha दुरः । नः । आवरित्यावः । अयं । जगत् । वि । ऊँ इति । नः । रायः । अख्यत् । उषाः । अजीगः । भुवनानि । विश्व ॥४॥जिह्मऽऽयै । चरितवे । मघोनी । आऽभोगये । इष्टयै । राये । ॐ इति । त्वम् । भ्रम् । पश्यत्ऽभ्यः । उर्विया । विऽचढे । उषाः । अजीगः । भुवनानि । विश्वा ॥५॥ क्षत्राय । त्वम् । श्रवसे । त्वम् । महीयै । इष्टये । त्वम् । अर्थम्ऽइव । त्वम् । इत्यै । विसदृशा । जीविता । अभिऽप्रचढे । उषाः । अजीगः । भुवनानि । विश्वौ ॥६॥ एषा । दिवः । दुहिता । प्रति । अदर्शि । विऽउच्छन्ती । युवतिः । शुक्रऽवासाः । विश्वस्य । ईशाना । पार्थिवस्य । वस्वः । उषः । अद्य । इह । सुऽभगे । वि । उच्छ ॥७॥ पराऽयतीनाम् । अनु । एति । पार्थः । आऽयतीनाम् । प्रथमा । शश्व॑तीनाम् । विऽउच्छन्ती । जीवम् । उत्ऽईरयन्ती। उषाः। मृतम् । कम् । चन । बोधयन्ती ॥८॥ उषः । यत् । अग्निम् । सम्ऽइधै । चकथै । वि । यत् । आवः । चक्षसा । सूर्यस्य । यत् । मानुषान् । यक्ष्यमाणान् । अजीगरिति । तत् । देवेषु । चकृषे । भद्रम् । अमः ॥९॥ किय॑ति । आ । यत् । समयो । भवाति । याः । विऽऊषुः । याः। च । नूनम् । विऽउच्छान् । अनु । पूर्वीः । कृपते । वावशाना । प्रऽदीयाना । जोषम् । अन्याभिः । एति ॥१०॥ ईयुः । ते । ये । पूर्वऽतराम् । अपश्यन् । विऽउच्छन्तीम् । उषसम् । मासः । अस्माभिः । ॐ इति । नु । प्रतिऽचक्ष्या । अभूत् । ओ इति । ते । यन्ति । ये । अपरीषु । पश्यान् ॥११॥ यवयत्ऽद्वेषाः । ऋतऽपाः । ऋतेजाः । सुम्नऽवरी । सूनृताः । ईरयन्ती । सुऽमङ्गलीः । बिभ्रती । देवऽवींतिम् । इह । अद्य। उषः । श्रेष्ठऽतमा। वि। उच्छ॥१२॥ शश्व॑त् । पुरा । उषाः । वि । उवास । देवी। अथो इति । अध। इदम् ।
For Private and Personal Use Only