________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
120
I. 114.1
Padapāțba वि । आवः । मघोनी । अथो इति । वि । उच्छात् । उत्तरान् । अनु। घून् । अजरां । अमृता । चरति । स्वधाभिः ॥१३॥ वि । अञ्जिऽभिः । दिवः । आतासु । अद्यौत् । अयं । कृष्णाम् । निःऽनिर्जम् । देवी । आवरित्यावः । प्रऽबोधयन्ती । अरुणेभिः । अश्वैः । आ । उपाः । याति । सुऽयुजा । रथेन ॥१४॥ आऽवहन्ती । पोष्यो । वार्याणि। चित्रम्। केतुम् । कृणुते । चेकिताना । ईयुषीणाम् । उपऽमा । शश्व॑तीनाम् । विभातीनाम् । प्रथमा। उपाः। वि । अश्वत् ॥१५॥ उत् । ईर्ध्वम् । जीवः। असुः । नः। आ। अगात् । अयं । प्र । अगात् । तमः । आ । ज्योतिः । एति । अरैक् । पन्थाम् । यातवे । सूर्याय । अर्गन्म । यत्र । प्रऽतिरन्ते । आयुः ॥१६॥ स्यूमना । वाचः । उत् । इयर्ति । वाहिः । स्तानः । रेभः । उपसः । विभातीः । अद्य । तत् । उच्छ । गृणते। मघोनि । असे इति । आयुः । नि । दिदीहि । प्रजाऽवत् ॥१७॥ याः । गोऽमतीः । उपसः । सर्वेऽवीराः । विउच्छन्ति। दाशुषे । माय । योऽईव । सूनृतानाम् । उत्ऽअर्के । ताः । अश्वऽदाः । अश्नवत् । सोमऽसुत्वा ॥१८॥ माता । देवानाम् । अदितेः । अनीकम् । यज्ञस्य॑ । केतुः। बृहती । वि । भाहि । प्रशस्तिऽकृत् । ब्रह्मणे । नः । वि । उच्छ । आ । नः । जनै । जनय । विश्वऽवारे ॥१९॥ यत् । चित्रम् । अमः। उषसः । वहन्ति । ईजानाय । शशमानाय । भद्रम् । तत् । नः। मित्रः । वरुणः। ममहन्ताम् । अदितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥२०॥
I. 14. इमाः । रुद्राय । तवसे । कपर्दिने । क्षयत्ऽवीराय । प्र। भरामहे । मतीः। यर्था। शम् । असत् । द्विऽपदै। चतुःऽपदे। विश्वम् । पुष्टम् । ग्राम।
For Private and Personal Use Only