________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
121
I.114. 10
Padapatha असिन् । अनातुरम् ॥१॥ मूळ । नः । रुद्र । उत । नः । मयः । कृधि । क्षयत्ऽवीराय । नमसा । विधेम । ते। यत् । शम् । च । योः । च । मनुः । आऽयेजे । पिता । तत् । अश्याम । तव । रुद्र । प्रऽनीतिषु ॥२॥ अश्याम । ते । सुऽमतिम् । देवऽयज्यया । क्षयत्वीरस्य । तव । रुद्र । मीढ्वः । सुम्नऽयन् । इत् । विशः। अस्माकम् । आ। चर । अरिष्टऽवीराः । जुहवाम । ते । हविः॥३॥ त्वेषम् । वयम् । रुद्रम् । यज्ञऽसाधम् । वङ्खम् । कविम् । अव॑से । नि । हृयामहे । आरे । असत् । दैव्य॑म् । हेळ: । अस्यतु । सुऽमतिम् । इत् । वयम् । अस्य । आ । वृणीमहे ॥४॥ दिवः। वराहम् । अरुषम् । कपर्दिनम् । त्वेषम् । रूपम् । नमसा । नि । ह्वयामहे । हस्ते । बिभ्रत् । भेषजा । वार्याणि । शर्म। वर्म । छर्दिः । असभ्यम् । यसत् ॥५॥ इदम् । पित्रे । मरुताम् । उच्यते । वचः । स्वादोः । स्वादीयः । रुद्राय । वर्धनम् । राखे । च । नः। अमृत । मर्तऽभोज॑नम् । त्मने । तोकार्य । तनयाय । मूळ ॥६॥ मा । नः । महान्तम् । उत । मा । नः। अर्भकम् । मा । नः । उक्षन्तम् । उत । मा। नः। उक्षितम् । मा । नः। वधीः । पितरम् । मा । उत । मातरम् । मा । नः । प्रियाः । तन्वः । रुद्र । रिरिषः ॥७॥ मा। नः। तोके। तनये । मा । नः। आयौ । मा। नः । गोधू । मा । नः । अश्वैषु । रिरिषः । वीरान् । मा । नः । रुद्र। भामितः । वधीः । हविष्म॑न्तः। सदम् । इत् । त्वा । हवामहे ॥८॥ उप । ते । स्तोमा॑न् । पशुपाःऽईव । आ । अकरम् । रास्व । पितः । मरुताम् । सुम्नम् । अस्से इति । भद्रा । हि । ते । सुऽमतिः। मृळयत्ऽतमा । अर्थ । वयम् । अवः । इत् । ते । वृणीमहे ॥९॥ आरे। ते । गोऽनम् । उत । पुरुषऽनम् । क्षयंत्ऽवीर । सुम्नम् । असे इति । ते ।
For Private and Personal Use Only