________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
122
Padapaṭha
I. 116. 1
9
अस्तु । मृळ | च । नः । अर्धि । च । ब्रूहि । देव । अर्ध । च । नः । 1 शर्मे । यच्छ । द्विsबहः ॥ १० ॥ अवौचाम | नमः । अस्मै । अवस्यवः । शृणोतु॑ । न॒ः हव॑म् । रुद्रः । म॒रुत्वा॑न् | तत् । नः । मित्रः । वरु॑णः । ममहन्ताम् । अदि॑ितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥११॥
1
Acharya Shri Kailassagarsuri Gyanmandir
-
I. 115.
1
·
चि॒त्रम् । दे॒वाना॑म् । उत् । श्रगात् । अनी॑कम् । चक्षुः । मित्रस्य॑ । वरु॑णस्य। अग्नेः । आ । अप्राः । द्यावा॑पृथि॒वी इति॑ । अन्तरि॑क्षम् । सूर्यः । आ॒त्मा । जग॑तः । त॒स्थुष॑ः । च ॥ १॥ सूर्यैः । देवीम् । उषस॑म् । रोच॑ - मानाम् । मर्यैः । न । योषा॑म् । अ॒भि । एति । पश्चात् । यत्र॑ । नरः । देवऽयन्त॑ः । युगानि॑ । वि॒िऽत॒न्वते । प्रति॑ । भ॒द्राय॑ । भ॒द्रम् ||२|| भद्राः । अश्वा॑ः । हरित॑ः । सू॒र्य॑स्य॒ । चित्राः । एतेऽग्वाः । अनुमार्द्यासः । नमस्यन्त॑ः । दि॒वः । आ । पृष्ठम् । अस्थुः । परि॑ । द्यावा॑पृथि॒वी इर्ति । यन्ति । स॒द्यः ॥३॥ तत् । सूर्य॑स्य । दे॒वsत्वम् । तत् । महिऽत्वम् । मध्या । कर्तोः । विऽत॑तम् । सम् । ज॒भार । यदा । इत् । अर्युक्त । हरितः । स॒धस्था॑त् । आत् । रात्रीं । वार्सः । तनुते । सिम ||४|| तत् । मित्रस्य॑ । वरु॑ण॒स्य ।
1
1
1
1
1 ।
Gi
1
1
अभिऽचक्षै । सूर्यैः। रूपम्। कृणुते । द्योः । उ॒पस्थे॑ । अ॒नन्तम् । अन्यत् । रुश॑त् । अ॒स्य॒ । पाज॑ः । कृ॒ष्णम् । अ॒न्यत् । हरित॑ः । सम् । भरन्ति ॥ ५ ॥ अ॒द्य । दे॒वाः । उत्ऽइ॑ता । सूर्यस्य । निः । अंहंसः । पिटत । निः । अवद्यात् । तत् । नः । मित्रः । वरु॑णः । ममहन्ताम् । श्रदि॑ितिः । सिन्धुः । पृथिवी । उत । द्यौः ॥६॥
I
For Private and Personal Use Only
1. 116.
नास॑त्याभ्याम् । बर्हिःऽइ॑व । प्र । वृञ्जे । स्तोमा॑न् । इयर्मि |