________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 116. 10 Padapātha.
123 अम्रियोऽइव । वातः । यौ । अभंगाय । विऽमदाय । जायाम् । सेनाऽजुवा । निऊहतुः । रथैन ॥१॥ वीलुपमऽभिः । आशुहेमऽभिः ।वा । देवार्नाम् । वा । जूतिभिः । शाशदाना । तत् । रासभः । नासत्या । सहस्रम् । श्राजा । यमस्य । प्रऽधने । जिगाय ॥२॥ तुः । ह । भुज्युम् । अश्विना । उदऽमेधे । रयिम् । न । कः । चित् । ममृऽवान् । अव । अहाः । तम् । ऊहथुः । नौभिः । आत्मन्ऽवतीभिः । अन्तरिक्षप्रत्ऽभिः। अपंऽउदकाभिः ॥३॥ तिस्रः । क्षपः । त्रिः । अहो । अतिवऽभिः । नासत्या । भुज्युम् । ऊहथुः । पतङ्गैः । समुद्रस्य । धन्वन् । आर्द्रस्य । पारे । त्रिभिः । रथैः । शतपत्ऽभिः । षअश्वैः ॥४॥ अनारम्भणे । तत् । अवीरयेथाम् । अनास्थाने । अग्रभणे । समुद्रे । यत् । अश्विनौ । ऊहथुः । भुज्युम् । अस्तम् । शतऽरित्राम् । नावम् । आतस्थिवांसम् ॥५॥ यम् । अश्विना । ददधुः । श्वेतम् । अर्श्वम् । अघऽअश्वाय । शश्वत् । इत् । स्वस्ति । तत् । वाम् । दात्रम् । महिं । कीर्तेन्यम् । भूत् । पैदः । वाजी । सदम् । इत् । हव्यः । अर्थः ॥६॥ युवम् । नरा । स्तुवते । पज्रियाय । कक्षीयते । अरदतम् । पुरम्ऽधिम् । कारोतरात् । शफात् । अश्वस्य । वृष्णः । शतम् । कुम्भान् । असिञ्चतम् । सुरायाः ॥७॥ हिमेन । अग्निम् । घंसम् । अवारयेथाम् । पितुऽमतीम् । ऊर्जम् । अस्मै । अधत्तम् । ऋबीसे । अत्रिम् । अश्विना । अवऽनीतम् । उत् । निन्यथुः । सर्वेऽगणम् । स्वस्ति ॥८॥ परी । अवतम् । नासत्या । अनुदेथाम् । उच्चाऽव॒नम् । चक्रथुः । जिलऽबारम् । क्षरन् । आपः । न। पायाय । राये । सहस्राय । तृष्यते । गोतमस्य ॥९॥ जुजुरुषः । नासत्या । उत । वत्रिम् । प्र । अमुञ्चतम् । द्रापिम्ऽईव । च्यानात् ।
For Private and Personal Use Only