________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
124
I.116. 19
Padapatha प्र । अतिरतम् । जहितस्य॑ । आयुः । दस्रा । आत् । इत् । पतिम् । अकणुतम् । कनीनाम् ॥१०॥ तत् । वाम् । नरा । शंस्यम् । राध्यम् । च । अभिष्टिऽमत् । नासत्या । वरूथम् । यत् । विद्वांसां । निधिम्ऽइव । अपऽगूळ्हम् । उत् । दर्शतात् । ऊपथुः । वन्दनाय ॥११॥ तत् । वाम् । नरा । सनये । दंसः । उग्रम् । आविः । कृणोमि । तन्यतुः । न। वृष्टिम् । दध्यङ् । ह । यत् । मधु । आथर्वणः । वाम् । अश्वस्य । शीर्णा । प्र । यत् । ईम् । उवाच ॥१२॥ अजोहवीत् । नासत्या । करा । वाम् । महे । यामन् । पुरुऽभुजा । पुरम्ऽधिः । श्रुतम् । तत् । शासुःऽइव । वधिऽमत्याः । हिरण्यऽहस्तम् । अश्विनौ । अदत्तम् ॥१३॥ आस्नः । वृकस्य । वर्तिकाम् । अभीके । युवम् । नरा । नासत्या । अमुमुक्तम् । उतो इति । कविम् । पुरुऽभुजा । युवम् । ह । कृपमाणम् । अकृणुतम् । विऽचः ॥१४॥ चरित्रम् । हि । वेऽईव । अच्छेदि । पर्णम् । आजा। खलस्य । परिऽतक्म्यायाम् । सद्यः । जङ्घाम् । आयसीम् । विश्पलायै । धने । हिते । सतवे । प्रति । अधत्तम् ॥१५॥ शतम् । मेषान् । वृक्यै । चक्षदानम् । ऋजऽअश्वम् । तम् । पिता । अन्धम् । चकार । तस्मै । अक्षी इति । नासत्या । विऽच । आ । अधत्तम् । दस्रा । भिषजौ । अनर्वन् ॥१६॥ आ । वाम् । रथम् । दुहिता । सूर्यस्य । काम॑ऽइव । अतिष्ठत् । अवता । जयन्ती । विश्व । देवाः । अनु । अमन्यन्त । हृऽभिः । सम् । ॐ इति । श्रिया । नासत्या । सचेथे इति ॥१७॥ यत् । अयातम् । दिवःऽदासाय । वर्तिः । भरत्ऽवाजाय । अश्विना । हयन्ता । रेवत् । उवाह । सचनः । रर्थः । वाम् । वृषभः । च । शिशुमारः । च । युक्ता ॥१८॥ रयिम् । सुक्षत्रम् । सुऽअपत्यम् । आर्युः । सुऽवी
For Private and Personal Use Only