________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
125
I. 117.2
Padapātha यम् । नासत्या । वहन्ता । आ । जबावीस् । सऽमनसा । उप। वाजैः। त्रिः । अहः । भागम् । दर्धतीम् । अयातम् ॥१९॥ परिऽविष्टम् । जाहुषम् । विश्वतः । सीम् । सुऽगेभिः । नक्तम् । ऊहथुः । रजःऽभिः । विभिन्दुना । नासत्या । रथैन । वि । पर्वतान् । अजरयू इति । अयातम् ॥२०॥ एकस्याः । वस्तौः । आवतम् । रणाय । वशम् । अश्विना । सनये । सहस्रा । निः । अहतम् । दुच्छुनाः । इन्द्रऽवन्ता । पृथुऽश्रवसः । वृषणौ । अरातीः ॥२१॥ शरस्य॑ । चित् । आर्चत्ऽकस्य॑ । अवतात् । आ । नीचात् । उच्चा । चक्रथुः । पातवे । वारिति वाः। शयवै । चित् । नासत्या । शचीभिः । जसुरये । स्तर्यम्। पिप्यथुः। गाम्॥२२॥ अवस्यते । स्तुवते । कृष्णियाय । ऋजुध्यते । नासत्या । शचीभिः । पशुम् । न । नष्टम्ऽईव । दर्शनाय । विष्णाप्वम् । ददथुः । विश्वकाय ॥२३॥ दर्श । रात्रीः । अशिवेन । नव । द्यून् । अवऽनद्धम् । श्नथितम् । अप्ऽसु । अन्तरिति । विद्युतम् । रेभम् । उदनि । प्रऽव॒क्तम् । उन् । निन्यथुः । सोम॑म्ऽइव । स्रवेण ॥२४॥ प्र । वाम् । दंसौसि । अश्विनौ । अवोचम् । अस्य । पतिः । स्याम् । सुऽगवः । सुऽवीरः । उत । पश्यन् । अश्नवन् । दीर्घम् । आयुः । अस्तम्ऽइव । इत् । जरिमाणम् । जगम्याम् ॥२५॥
I. 117.
___ मध्वः । सोम॑स्य । अश्विना । मदाय । प्रत्नः । होता । आ। विवासते । वाम् । बर्हिष्मती । रातिः । विऽश्रिता । गीः । इषा । यातम् । नासत्या । उप । वाजैः ॥१॥ यः । वाम् । अश्विना । मनसः । जवीयान् । रथः । सुऽअश्वः । विशः । आऽजिगाति । येन । गच्छथः । सुऽकृतः ।
For Private and Personal Use Only