________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
126 Padapātha
I. 117. 11 दुरोणम् । तेन । नरा । वर्तिः । अस्मभ्यम् । यातम् ॥२॥ ऋषिम् । नरौ । अहंसः । पाञ्चजन्यम् । ऋवीसांत् । अत्रिम् । मुश्चयः । गणेनं । मिनन्ता । दस्योः । अशिवस्य । मायाः । अनुपूर्वम् । वृषणा । चोदयन्ता ॥३॥ अश्वम् । न । गूळ्हम् । अश्विना । दुःऽएवैः । ऋर्षिम् । नरा । वृषणा । रेभम् । अप्ऽसु । सम् । तम् । रिणीथः । विऽप्रुतम् । दंसःऽभिः । न । वाम् । जूर्यन्ति । पूर्व्या । कृतानि ॥४॥ सुसुप्वांसम् । न । निःऽऋतेः । उपऽस्थे । सूर्यम् । न । दसा । तमसि । नियन्तम् । शुभे । रुक्मम् । न । दर्शतम् । निऽातम् । उत् । ऊपथुः । अश्विना । वन्दनाय ॥५॥ तत् । वाम् । नरा । शंस्यम् । पजियेणं । कक्षीवता । नासत्या । परऽज्मन् । शफात् । अश्वस्य । वाजिनः । जाय । शतम् । कुम्भान् । असिश्चतम् । मधूनाम् ॥६॥ युवम् । नरा । स्तुवते । कृष्णियाय । विष्णाप्वम् । ददथुः । विश्वकाय । घोषाय । चित् । पितृऽसदै । दुरोणे । पतिम् । जूर्यन्त्यै । अश्विनौ । अदत्तम् ॥७॥ युवम् । श्यावाय । रुशतीम् । अदत्तम् । महः । क्षोणस्य॑ । अश्विना । कराय । प्रऽवाच्यम् । तत् । वृषणा । कृतम् । वाम् । यत् । नार्सदाय॑ । श्रवः । अधिऽअर्धत्तम् ॥८॥ पुरु । वासि । अश्विना । दाना । नि । पेदवै । ऊहथुः। आशुम् । अश्वम् । सहस्रऽसाम् । वाजिनम् । अप्रतिऽइतम् । अहिऽहनम् । श्रवस्य॑म् । तरुत्रम् ॥९॥ एतानि । वाम् । श्रवस्या । सुदान इति सुध्दानू । ब्रह्म । आङ्गषम् । सदनम् । रोदस्योः । यत् । वाम् । पज्रासः । अश्विना । हवन्ते। यातम् । इषा । च। विदुषै । च । वाज॑म् ॥१०॥ सूनोः । मानेन । अश्विना । गृणाना । वाजम् । विप्राय। भुरणा । रदन्ता । अगस्त्यै । ब्रह्मणा । ववृधाना । सम् । विश्पलाम् । नासत्या ।
For Private and Personal Use Only