________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
127
I. 117.21
Padapāțha अरिणीतम् ॥११॥ कुह । यान्ता । सुऽस्तुतिम् । काव्यस्य । दिवः। नपाता। वृषणा । शयुञा । हिरण्यस्यऽइव । कलशम् । निऽातम् । उत् । ऊपथुः । दशमे । अश्विना । अर्हन् ॥१२॥ युवम् । च्यानम् । अश्विना । जरन्तम् । पुनः । युवानम् । चक्रथुः । शचीभिः । युवोः । रथम् । दुहिता । सूर्यस्य । सह । श्रिया । नासत्या । अवृणीत ॥१३॥ युवम् । तुाय। पूर्येभिः । एवैः। पुनःऽमन्यौ । अभवतम् । युवाना । युवम् । भुज्युम् । अर्णसः । निः । समुद्रात् । विभिः । ऊहथुः । ऋजेभिः। अश्वैः ॥१४॥ अजोहवीत् । अश्विना । तौग्रयः । वाम् । प्रऽऊळहः । समुद्रम् । अव्यथिः। जगन्वान् । निः । तम् । ऊहथुः । सुऽयुजा। रथैन। मनःऽजवसा। वृषणा । स्वस्ति ॥१५॥अजोहवीत् । अश्विना । वर्तिका । वाम् । आस्नः । यत् । सीम् । अमुंश्चतम् । कस्य । वि । जयुषा । यययुः । सानु । अद्रैः । जातम् । विष्वाचः । अहतम् । विषेण ॥१६॥ शतम्। मेषान् । वृक्यै । ममहानम् । तमः । प्रऽनीतम् । अशिवेन । पित्रा । श्रा। अक्षी इति । ऋजऽअश्वे । अश्विनौ । अधत्तम् । ज्योतिः । अन्धाय । चक्रथुः । विऽचौ ॥१७॥ शुनम् । अन्धार्य । भरम् । अह्वयत् । सा । वृकीः । अश्विना । वृषणा । नरो । इति । जारः । कनीनःऽइव । चक्षदानः । ऋज्रऽअश्वः । शतम् । एकम् । च । मेषान् ॥१८॥ मही । वाम् । ऊतिः । अश्विना । मयःऽभूः । उत । सामम् । धिष्ण्या । सम् । रिणीथः । अर्थ । युवाम् । इत् । अह्वयत् । पुरऽधिः । आ । अगच्छतम् । सीम् । वृषणौ । अवःऽभिः ॥१९॥ अधेनुम् । दस्रा । स्तयम् । विऽसक्ताम्। अपिन्वतम् । शयवे । अश्विना । गाम्। युवम् · शचीभिः । विऽमदाय । जायाम् । नि । ऊहथुः । पुरुऽमित्रस्य । योषाम् ॥२०॥ यवम् । वृकैण । अश्विना । वपन्ता । इपम् । दुहन्ता ।
For Private and Personal Use Only