________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
128
I. 118.5
Padapatha मनुषाय । दस्रा । अभि । दस्युम् । बकरेण । धर्मन्ता । उरु। ज्योतिः । चक्रथुः । आर्याय ॥२१॥ आथर्वणाय । अश्विना । दर्धाचे । अश्व्यम् । शिरैः । प्रत । ऐरयतम् । सः । वाम् । मधु । प्र। वोचत् । ऋतऽयन् । त्वाष्टम् । यत् । दस्रौ । अपिऽकक्ष्यम् । वाम् ॥२२॥ सदा । कवी इति । सुऽमतिम् । आ । चके । वाम् । विश्वाः । धियः । अश्विना । प्र । अवतम् । मे । असे इति । रयिम् । नासत्या । बृहन्तम् । अपत्यऽसाचम् । श्रुत्य॑म् । रराथाम् ॥२३॥ हिरण्यऽहस्तम् । अश्विना । रराणा । पुत्रम् । नरा । वधिऽमत्याः । अदत्तम् । त्रिर्धा । ह । श्याम् । अश्विना । विs. कस्तम् । उत् । जीवसे । ऐरयतम् । सुदानू इति सुध्दानू ॥२४॥ एतानि । वाम् । अश्विना । वीर्याणि । प्र । पूर्व्याणि । अ॒यवः । अवोचन् । ब्रह्म । कृण्वन्तः । वृषणा । युवऽभ्याम् । सुऽवीरासः । विदर्थम् । आ । वदेम॥२५॥
I. 118. ___ा । वाम् । रथः । अश्विना । श्येनऽपत्वा । सुऽमृळीकः । खऽवान् । यातु । अर्वाङ। यः। मय॑स्य । मनसः । जीयान् । त्रिवन्धुरः। वृषणा । वातऽरंहाः ॥१॥ त्रिवन्धुरेण । त्रिऽवृता । रथैन । त्रिऽचक्रेण । सुऽवृता । आ । यातम् । अर्वाक् । पिन्वतम् । गाः । जिन्वतम्। अव॑तः । नः । वर्धय॑तम् । अश्विना । वीरम् । असे इति ॥२॥ प्रवत्ऽामना। सुऽवृर्ता । स्थैन । दस्रौ । इमम् । शृणुतम् । श्लोकम् । अद्रेः। किम् । अङ्ग। वाम् । प्रति । अवर्तिम् । गर्मिष्ठा । आहुः । विप्रासः । अश्विना । पुराऽजाः ॥३॥ आ । वाम् । श्येनासः । अश्विना । वहन्तु । रथे। युक्तासः । आशवः । पतङ्गाः । ये । अप्ऽतुरः । दिव्यासः । न । गृध्राः । अभि । प्रयः । नासत्या । वर्हन्ति ॥४॥ आ । वाम् । रथम् । युवतिः । तिष्ठन् ।
For Private and Personal Use Only