________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 119. 2
Padapaṭha
129
I
श्रत्र । जुष्ट्री । नरा । दुहिता । सूर्य॑स्य । परि॑ । वा॒म् । अश्वा॑ः । वपु॑षः । पतङ्गाः । वयः॑ । वह॒न्तु । अरु॒षाः | अभीकै ॥५॥ उत् | वन्द॑नम् । ऐरतम् । दंसनाभिः । उत् । रेभम् । दस्रा । वृषणा । शचीभिः । निः । तौग्रथम् । पारयथः । समु॒द्रात् । पुन॒रिर्त । च्यवा॑नम् । चक्रथुः । युवा॑नम् ॥६॥ यु॒वम् । अत्र॑ये । अव॑ऽनीताय । त॒प्तम् । ऊर्ज॑म् । ओमान॑म् । अश्विनौ । अधत्तम् | यु॒वम् | कण्वा॑य | अपि॑ऽरिप्ताय । चक्षुः । प्रति॑ । अधत्तम् । सुऽस्तुतिम् । जुजुषाणा ॥७॥ युवम् । धेनुम् । शयवै । नाधितार्य । अर्पिन्वतम् । अश्विना । पू॒र्व्या । अमुञ्चतम् । वर्तिकाम् । अंहंसः । निः । प्रति॑ि । जङ्घम् । वि॒श्पला॑याः । अधत्तम् ||८|| युवम् । श्वेतम् । पेदवै । इन्द्र॑sजूतम् । अहिऽन॑म् । अ॒श्विना । अदत्तम् । अश्व॑म् । जहूत्र॑म् । अर्यः अभिर्भूतिम् । उग्रम् । सहस्रऽसाम् । वृष॑णम् । वीळुऽअङ्गम् ॥९॥ ता ।
|
1
1
--
---
वाम् । नरा । सु । अव॑से । सुजाता। हवा॑महे । अश्विना । नाध॑मानाः । आ । नः । उप॑ । वसुंऽमता । रथैन । गिरेः । जुषाणा । सुविताय । I यातम् ॥१०॥ श्र । श्ये॒नस्य॑ । जव॑सा । नूत॑नेन । अस्मे इर्त । यातम् । नासत्याः॑ । स॒जोषा॑ः । हवे॑ । हि । वाम् । अश्विना । रातऽर्हव्यः । शेश्वत्ऽतमार्याः । उ॒षस॑ः । विष्टौ ॥ ११ ॥
1
I
I
I. 119.
आ । वा॒म् । रथ॑म् । पु॒रुऽमा॒यम् । मनःऽजुव॑म् । जरऽश्वम् । य॒ज्ञिय॑म् । जसै । हुवे । स॒हस्र॑ ऽकेतुम् । व॒निन॑म् । श॒तत्व॑सुम् ।
अ॒ष्टा॒ऽवान॑म् । वरिवःऽधाम् । अ॒भि । प्रय॑ः ॥ १ ॥ ऊर्ध्वा । धीतिः ।
। । ।
। प्रति॑ । अस्य । प्र॒ऽया॑मनि । अधा॑यि॒ । शस्मि॑न् । सम् । अयन्ते । आ । I दिर्शः । स्वदा॑मि । धर्मम् । प्रति॑ । यन्ति । ऊतर्यः । आ । वाम् ।
For Private and Personal Use Only