________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
130
Padapatha
I. 119. 10 ऊर्जानी । रथम् । अश्विना । अरुहत् ॥२॥ सम् । यत् । मिथः । पस्पृधानासः । अग्मत । शुभे । मखाः । अमिताः । जायवः । रणे । युवोः । अहं । प्रवणे । चेकिते । रथः । यत् । अश्विना । वहथः । सरिम् । आ । वरम् ॥३॥ युवम् । भुज्युम् । भुराणम् । विभिः । गतम् । स्वयुक्तिऽभिः । निऽवहन्ता । पितृऽभ्यः । आ । यासिष्टम् । वर्तिः । वृषणा । विजेन्यम् । दिवःऽदासाय । महि । चेति । वाम् । अवः ॥४॥ युवोः । अश्विना । वपुषे । युवाऽयुजम् । रथम् । वाणी इति । येमतुः । अस्य । शय॑म् । आ। वाम् । पतिऽत्वम् । सख्याय । जग्मुर्षी । योो । प्रवृणीत । जेन्या । युवाम् । पती इति ॥५॥ युवम् । रेभम् । परिऽसूतेः । उरुष्यथः । हिमेन । धर्मम् । परऽतप्तम् । अत्रये । युवम् । शयोः । अवसम् । पिप्यथुः । गर्वि । प्र । दीपेण । वन्दनः । तारि । आयुषा ॥६॥ युवम् । वन्दनम् । निःऽऋतम् । जरण्यया । रथम् । न । दस्रा । करणा । सम् । इन्वथः । क्षेत्रात् । आ । विप्रेम् । जनथः । विपन्यया । प्र । वाम् । अत्र । विधते । दंसना । भुवत् ॥७॥ अगच्छतम् । कृपमाणम् । पराऽवति । पितुः । स्वस्य॑ । त्यज॑सा । निऽवधितम् । स्वऽवतीः । इतः । ऊतीः । युवोः । अहं । चित्राः । अभीके । अभवन् । अभिष्टयः ॥८॥ उत । स्या । वाम् । मधुमत् । मक्षिका । अरपत् । मदै । सोम॑स्य । औशिजः । हुवन्यति । युवम् । दधीचः । मनः । आ । विवासथः । अर्थ । शिरः। प्रति । वाम् । अश्व्यम् । वदत् ॥९॥ युवम् । पेदवै । पुरुऽवारम् । अश्विना । स्पृधाम् । श्वेतम् । तरुतारम् । दुवस्यथः । शथैः । अभिऽद्युम् । पृतनासु । दुस्तरम् । चर्कत्यम् । इन्द्रम् इव । चर्षणिऽसहम् ॥१०॥
For Private and Personal Use Only