________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
131
I. 121 1
Padapāțha
1. 120. का । राधत् । हो । अश्विना । वाम् । कः । वाम् । जोर्षे । उभयोः । कथा । विधाति । अप्रेऽचेताः ॥१॥ विद्वांसौं । इत् । दुरः । पृच्छेत् । अविद्वान् । इत्था । अपरः । अचेताः । नु । चित् । नु। मते। अक्रौ ॥२॥ ता । विद्वांसा । हवामहे । वाम् । ता । नः । विद्वांसा । मन्म । वोचेतम् । अद्य । प्र । आर्चत् । दर्यमानः । युवाकः ॥३॥ वि। पृच्छामि । पाक्यो । न । देवान् । वर्षऽकृतस्य । अद्भुतस्य । दसा । पातम् । च । सासः । युवम् । च । रभ्य॑सः । नः ॥४॥प्र। या । घोष । भृगवाणे । न । शोभे । यया । वाचा । यजति । पज्रियः। वाम् । प्र । इषऽयुः । न। विद्वान् ॥५॥ श्रुतम् । गायत्रम् । तर्कवानस्य । अहम् । चित् । हि । ररेभ । अश्विना । वाम् । आ। अक्षी इति। शुभः । पती इति । दन् ॥६॥ युवम् । हि । आस्तम् । महः । रन् । युवम् । वा । यत् । निःऽअततंसतम् । ता । नः । वस इति । सुऽगोपा । स्यातम् । पातम् । नः । वृकात् । अघऽयोः ॥७॥ मा । कस्मै । धातम् । अभि । अमित्रिणे । नः। मा । अकुत्र । नः । गृहेभ्यः । धेनवः । गुः । स्तनऽभुजः । अशिश्वीः । ॥८॥ दुहीयन् । मित्रऽधितये। युवा । राये । च। नः । मिमीतम् । वाजेऽवत्यै । इथे । च । नः। मिमीतम् । धेनुऽमत्यै ॥९॥ अश्विनौः । असनम् । रथम् । अनश्वम् । वाजिनीऽवतोः । तेन । अहम् । भूरि । चाकन ॥१०॥ अयम् । समह । मा । तनु । ऊह्यातै । जनान् । अनु। सोमऽपेयम् । सुऽखः । रथः ॥११॥ अर्ध । स्वमस्य । निः । विदे । अभुञ्जतः। च । रेवतः। उभा।ता। बतिः। नश्यतः ॥१२॥
1. 121. कत् । इत्था । नन् । पात्रम् । देवऽयताम् । श्रवत् । गिरः ।
कन
For Private and Personal Use Only