________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
132
Padapāțba
I. 121. 10 अङ्गिरसाम् । तुरण्यन् । प्र । यत् । आनन । विशः । आ । हर्म्यस्य॑ । उरु । कंसते । अध्वरे । यजत्रः ॥१॥ स्तम्भीत् । ह । द्याम् । सः । धरुणम् । प्रषायत् । ऋभुः । वाजाय । द्रविणम् । नरः । गोः । अनु । स्वग्जाम् । महिषः । चक्षत । वाम् । मेनाम् । अश्वस्य । परि । मातरम् । गोः ॥२॥ नक्षत् । हवम् । अरुणीः । पूर्व्यम् । राट् । तुरः । विशाम् । अङ्गिरसाम् । अनु । द्यून् । तक्षत् । वज्रम् । निऽयुतम् । तस्तम्भत् । द्याम् । चतु:ऽपदे । नयीय । द्विऽपादै ॥३॥ अस्य । मदै । स्वयम् । दाः । ऋताय । अर्पिऽवृतम् । उस्रियाणाम् । अनीकम् । यत् । ह । प्रऽसर्गे । त्रिऽककुप् । निऽवतत् । अपं । द्रुहः । मानुषस्य । दुरः । वरित वः ॥४॥ तुभ्यम् । पर्यः । यत् । पितरौं । अनीताम् । राधः । सुरेतः । तुरणे । भुरण्यू इति । शुचि । यत् । ते । रेणः । श्रा । अयंजन्त । सबःऽदुायाः । पर्यः । उस्रियायाः ॥५॥ अर्ध । प्र । जज्ञे । तरणिः ममत्तु । प्र । रोचि । अस्याः । उपसः । न । सूरैः । इन्दुः । येभिः।
आष्ट । स्वऽइदुहव्यैः । स्रवेणं । सिञ्चन् । जरणां । अभि । धार्म ॥६॥ सुऽइध्मा । यत् । वनऽर्धितिः । अपस्यात् । सूरः । अध्वरे । परि । रोधना । गोः । यत् । ह । प्रऽभासि । कृत्व्यान् । अनु । द्यून् । अनविशे । पशुऽहौं । तुराय ॥७॥ अष्टा । महः । दिवः। आदः । हरी इति । इह । घुम्नऽसहम् । अभि। योधानः । उत्सम् । हरिम् । यत् । ते। मन्दिनम् ।धुक्षन् । वृधे । गोऽरभसम् । अऽिभिः । वाताप्यम् ॥८॥ त्वम् । आयसम् । प्रति । वर्तयः । गोः । दिवः । अश्मानम् । उपऽनीतम् । अम्वा । कुत्साय । यत्र । पुरुऽहूत । वन्वन् । शुष्णम् । अनन्तैः। परिऽयासि। वधैः॥९॥ पुरा । यत् । सूरैः । तमसः । अर्पिऽइतेः । तम् । अद्रिऽवः । फलिऽगम् ।
For Private and Personal Use Only