________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I. 121. 15 Padapāțha.
133 हेतिम् । अस्य । शुष्णस्य । चित् । परिऽहितम् । यत् । ओजः । दिवः । परि । सुऽग्रथितम् । तत् । आ । अदरित्यदः ॥१०॥ अनु । त्वा । मही इति । पाजसी इति । अचक्रे इति । द्यावाक्षामा । मदताम् । इन्द्र । कमैन् । त्वम् । वृत्रम् । आऽशया॑नम् । सिराखें । महः । वज्रेण । सिखपः । वराहुम् ॥११ त्वम् । इन्द्र । नयः । यान् । अवः । नृन् । तिष्ठ । वातस्य । सुऽयुजः । वर्हिष्ठान् । यम् । ते । काव्यः । उशना । मन्दिनम् । दात् । वृत्रऽहनम् । पार्यम् । ततक्ष । वज्रम् ॥१२॥ त्वम् । सूरैः । हरितः । रमयः । नृन् । भरत् । चक्रम् । एतशः । न । अयम् । इन्द्र । प्रऽअख । पारम् । नवतिम् । नान्यानाम् । अपि । कर्तम् । अवर्तयः । अर्यज्यून् ॥१३॥ त्वम् । नः । अस्याः । इन्द्र । दुःऽहनायाः । पाहि । वजिऽवः । दुःऽइतात् । अभीके । प्र । नः । वाजान् । रथ्यः । अवsबुध्यान् । इषे । यन्धि । श्रवसे । सनृताये ॥१४॥ मा । सा । ते । अमत् । सुऽमतिः । वि । दसत् । वाजेऽप्रमहः । सम् । इषः । वरन्त । आ । नः । भज । मघऽवन् । गोषु । अर्यः। महिष्ठाः। ते। सधमादः। स्थाम ॥१५॥
For Private and Personal Use Only