________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६५
१.७.३३.२. ]
[ I.112.2. धर्म आदित्यस्तं च । सुदीप्तिम् । यज्ञे। अभिलषितसिद्धयर्थम् । याभिः । सङ्गामे । शङ्खम् । अंशाय ऋषये। शब्देन पूरयामासथुः । तैः। परिरक्षणैरस्मानपि। सुष्ठु। आगच्छतम् ।
१०
अश्विनौ!
युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वसं न मन्तवे । याभिर्धियोऽव॑थः कर्मनिष्टये ताभिरू षु ऊतिभिरश्विना गतम् ॥२॥
युवोर्दानाय। युवयोः स्तोतृभ्यः । दानाय । सुनिहराः । असक्ता रायः । रथम् । आतिष्ठन्ति । यथा । शब्दं परप्रत्यायनाया अभिधेया आतिष्ठन्ति । याभिः। स्तोत्राणि ।
१. प्रवृञ्जनेन दीप्तम् Sy. दीप्तम् Sk. महान्तं वा शङ्खशब्दं कृतवन्तौ स्थ२. ०प्तम् M.
स्तैरेवास्मान् प्रति शोभनमागच्छतमिति ३. यान्त्यस्मिन् देवता द्विजातयश्चेति
समस्तार्थः Sk. ___ यामो यज्ञस्तत्र Sk.
१२. V. Madhava ignores उ ४. ०ध्य० P. D.
१३. ० वो दा० P. यामन्यश्विनोरागमने सतीष्टये । १४. युष्मत्कर्तृकदानार्थम्। धनलाभायेत्यर्थः तदीययागार्थमाहवनीयरूपेण स्थापित- Sy. १५. शोभनस्तोत्रभरणाः Sy. मग्निं स्तौमीति शेषःSy.
सुपूर्णाः। केन ? सामर्थ्याद् युष्मद्गुणैः। यागाय। युवामश्विनौ यक्ष्यतीत्येव
काः पुनरेताः? सामर्थ्यात् स्तुतयः Sk. मर्थमित्यर्थः Sk.
१६. अन्यत्रानासक्ताः स्तोतारःSy. ५. ऊतिभिः पालनैः सहागत्य Sy.
सश्चतिर्गतिकर्मा। . . . असङ्गच्छ६. असुरैः सह Sk.
मानाः। असंयुक्ता इत्यर्थः Sk. ७. संखम् D.
| १७. प्राप्नुवन्ति Sy. ८. युष्मदीयभागाय Sy.
१८. यथा न्यायोपेतेन वचसा वाक्येन युक्तं ६. कारं शब्दकारिणं शव... मुखेनापूरयथः विपश्चितं मन्तवे बुभुत्सितार्थप्रतिपत्तये Sy. १०. ०सतुः M.
स्तोतारः प्राप्नुवन्ति तद्वत् Sy. प्रीणितवन्तौ, आपूरितवन्तौ स्थः। वाच्यमिवार्थ शब्दः Sk. अथवा क्रियत इति कारः शब्द इहो- १६. नार्था P. च्यते।...शब्दं प्रीणितवन्तौ। महान्तं | २०. ० नाभि० M.
शङ्खशब्दं कृतवन्तौ स्थ इत्यर्थः Sk. २१. यथा वाच्यमर्थ शब्दः सर्व आतिष्ठत्ये११. ऊतिशब्दश्च गमनवचनः। तृतीया- वं युष्मदीयं रथं स्तोतृभ्यो दानार्थ
निर्देशाच्च योग्यक्रियाध्याहारः। यैर्गमने- युष्मत्स्तुतयो युवां स्तोतुं सर्वदाऽऽतिर्गत्वा। . . . अथवा यैर्गमनरंशं प्रति ष्ठन्तीत्यर्थः Sk. गतवन्तौ स्थः। कृपालुतयाऽस्मानपि २२. ऊतिभिः पालनः Sy. ताभिरिति। यैर्गमनैर्गत्वाऽस्यार्थायाऽ- २३. ध्यातन् विशिष्टज्ञानोपेतान् Sy. सुराजेतुमसुरजैत्रे शङ्खमापूरयन्तौ । स्वभूतानि यागलक्षणानि Sk.
For Private and Personal Use Only