SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.112.1. ] ५६४ [ १.७.३३.१. युक्तान् । मरुतश्च । सोमपानायाह्वयामि । तथा उभौ । मित्रावरुणौ । अश्विनौ च । ते। अस्मान् । प्रेरयन्तु । धनाय । कर्मणे । जयाय चेति । ऋभुभरीय सं शिशातु सातिं समर्यजिद्वाजो अस्माँ अविष्टु । तनो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥५॥ ऋभुर्भराय। ऋभुः। समामाय । धनम् । तीक्ष्णीकरोतु । सङ्ग्रामजित् । वाजश्च । अस्मान् । अवतु । १. ११ I. II2. ईळे द्यावापृथिवी पूर्वचित्तयेऽग्निं धर्म सुरुचं याम निष्टये । याभिभरै कारमंशाय जिन्वयस्ताभिरू षु ऊतिभिरश्विना गतम् ॥१॥ ईळे द्यावापृथिवी। स्तौमि । द्यावापृथिव्यौ । यजमानाय पूर्व मुख्यमस्य कर्म । अग्निम् । १. इमौ M. पुनः पुनर्वा संस्करोत्वित्यर्थः Sk. युगलरूपेण संहत्य वर्तमानौ द्वौ मित्रा- ६. सम्भजनीयम् Sy. दानम् Sk. वरुणावश्विनौ च ... अवश्यं सोमपाना- १०. सङ्ग्रामाद् रक्षत्वित्यर्थः Sy. याह्वयामीति शेषः Sy. ११. V. Madhava ignores तत्। नः २. एते M. आहूताश्चेन्द्रादयः Sy. etc. Ms. D puts the figure ३. गमयन्त्वित्यर्थः Sy. हिनु गतौ। प्रवृद्धौ 1187811 here to indicate the चास्मान् प्रति गच्छन्तु। वृद्धचों end of one hundred and वा हिनोतिः सामर्थ्याच्चान्तर्णीतण्यर्थः । eleventh hymn. No such अस्मान् वर्धयन्तु Sk. number is given in P. and M. ४. सम्भजनीयाय धनाय Sy. * द्यावापृथिवी इति। PP. षणु दाने। दानेन चात्र तत्पूर्वको | + ताभिः। ॐ इति। PP. लाभो लक्ष्यते। लाभाय Sk. + अश्विना । आ। PP. ५. धनसाध्याय कर्मणे Sy. १२. द्यौमि M. यागाख्याय Sk. १३. पूर्वमेवाश्विनोः प्रज्ञापनाय। ६. शत्रूणामित्यर्थः Sk. ते ह्यश्विनोः प्रत्यासन्ने। यद्वा द्यावा७. V. Madhava ignores नूनम् । पृथिवी अश्विनौ स्तौमि पूर्वचित्तये ८. सङ्ग्रामोचितं धनमस्मभ्यं प्रयच्छत्वि- अन्यदीयात्स्तोत्रात्पूर्वमेवास्मदीयस्य स्तोत्यर्थः Sy. त्रस्य प्रबोधनाय Sy. अत्यर्थं पुनःपुनर्वा संस्करोतु। . . . पूर्वज्ञानाय। यद्यवयोरश्विनोः स्तुतिकरसङ्ग्रामार्थं यदस्माकं दित्सितं तदत्यर्थ ।। णसमर्थ पूर्व ज्ञानं मम तदर्थमित्यर्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy