________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५६३
१.७.३२.४. ]
[ I.III.4. वृद्धये च । शोभनप्रजायुक्तम् । अन्नं च। यथा। निवसेम। सर्वैर्वीरैर्युक्तया। विशा। तादृशम् । धनम्। अस्मभ्यम् । सुष्ठु । दत्त । बलाय।
आ तक्षत सातिमस्मभ्यमृभवः साति रथाय सातिमर्वते नरः । साति नो जैत्री सं महेत विश्वहो जामिमजामि पृतनासु सक्षणिम् ॥३॥
आ तक्षत। आकुरुत। धनम् । अस्मभ्यम् । ऋभवः । धनम् । रथाय । धनम् । अवैते । नेतारः सर्वो लोको भवदीयाम् । अस्मद्विषयाम् । सातिम् । शत्रूणां जयशीलाम्। सर्वदा । सम्पूजयेत् । ज्ञातिम् । अज्ञातिञ्च । युद्धेषु । सहमानाम् ।।
ऋभुक्षणमिन्द्रमा हुँव ऊतय ऋभून्वाजान्मरुतः सोमपीतये । उभा मित्रावरुणा नूनमश्विना ते नौ हिन्वन्तु सातये धिये जिषे ॥४॥ ऋभुक्षणम्। महान्तम् । इन्द्रम् । रक्षणार्थम् । आह्वयामि । एवमृभून् । वाजेन
१. बलाय च Sy. बलाय Sk.
जनः सर्वदा पूजयतीत्यर्थः Sk. २. शोभनाभिः पुत्रपौत्रादिलक्षणाभिः | १८. सहजातम् Sy. प्रजाभिर्युक्ताम् Sy.
समानजातीयामसमानजातीयां च। ३. पुत्रादिभिः Sy. पुत्रः पौत्रश्चोपेतया अयोग्यां चास्माकं योग्यां चात्यन्तो__ परिचारकमनष्यजात्या सह Sk. त्कृष्टत्वादित्यर्थः। अथवा जामि४. तादृढं M. ५. वीर्य वा Sk. मजामिमिति पूजयितुरयं निर्देशः। ६. ०भ्य D. ७. उत्साहाय बलाय द्वितीया च प्रथमार्थे। समानजातीयो
वा Sk. ८. सम्भजनीयमन्नं ऽसमानजातीयश्च पूजयेदित्यर्थः Sk. धनं वा Sy. षणु दाने। दानम्।... | १६. सहानुत्पन्नम् Sy.
कस्य ? . . . सामर्थ्याद्धनानाम् Sk. २०. अस्मानभिभवन्तं युष्मत्प्रसादादभि६. अनुष्ठातृभ्यःSy. १०. सम्भजनीयम्Sy. | भवेमेति शेषः Sy. क्षणु हिंसायाम्। ११. रंहणशीलाय पुत्रादये रथायैव वा Sy. हिंसया सह सक्षणिः। तां सक्षणिम् ।
साति रथाय । षष्ठ्यर्थे चतुर्युषा। बहुव- शत्रुहिंसासममित्यर्थः Sk.
चनस्य स्थान एकवचनम्। रथानाम् Sk. | २१. भू० D. ऋक्षणं P. २२. ऋभुभिः १२. सम्भजनीयमन्नं धनं वाऽश्वयोग्यम् Sy. सह क्षिणोति हिनस्ति शत्रूनिति ऋभुक्षा। १३. अश्वाय Sy. अश्वानां च Sk.
तमभुक्षणम् । अथवा ऋभुक्षा इति १४. यज्ञस्य Sy. मनुष्याः Sk.
महन्नाम। महान्तम् Sk. २३. पुरोडा१५. सातु P. दानम् Sk. १६. सारवत्तया शादिहविस्तर्पणाय Sk. २४. ऋभुसखि
प्राभूत्येन च दानान्तराणां जैत्रीम् Sk. | त्वादृभूणां वा प्रियचिकीर्षया... आह्व१७. तादृशीं नः साति दत्त यादृशीं सर्वो | यामि Sk. २५. वाजप्रभृतींस्त्रीनपि Sk.
For Private and Personal Use Only