________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १.७.३३.४.
I.112.4. ] अवथो यजमानानाम् । कर्मणि । अभिलषिताय क्रियमाणानीति ।
युवं तासां दिव्यस्य प्रशासने विशां क्षयथो अमृतस्य मुज्मना । याभिधेनुमखं! पिन्वथो नरा ताभिरू षु ऊतिभिरश्विना गतम् ॥३॥
युवं तासाम्। युवम् । तासाम् । विशां मनुष्याणाम् । दिव्यस्य च देवगणस्य । प्रशासने । वर्तथे । अमृतस्य । बलेन । यः पालनैः । निवृत्तप्रसवाम् । धेनुम्। शयवे पिन्वथः ।
१४१५ नेतारौ!
याभिः परिज्मा तनयस्य मुज्मनो द्विमाता तूर्षु तरणिभूषति । याभिस्त्रिमन्तुरभवद्विचक्षणस्ताभिरू षु ऊतिभिरश्विना गतम् ॥४॥ याभिः परिज्मा । याभिः । परितो गन्ता वायुः । आत्मपुत्रस्याग्नेः । बलार्थम् । द्वयो
१. अपथो P. M.
ईश्वरौ भवथः Sy. देवत्वस्य बलेने___ अवतिर्गत्यर्थः। युवां गच्छथः। ममापि । त्यर्थः। अथवा . . . अत्यन्तोत्कृष्टस्या
स्वभूते कर्मन् कर्मणि यागलक्षणे Sk. मृतसदृशस्य ज्ञानस्य बलेनेत्यर्थः Sk. २. यागार्थ प्रवृत्तान् Sy. यागायात्मनः Sk. ११. निर्व० P. प्रसवासमाम् Sy. 3. sfat is omitted by P.
न सूयत इत्यस्वः। तामस्वम्। निवृत्त४. V. Madhava ignores ताभिः | प्रसवामित्यर्थःSk. ____etc.
१२. शयोः स्वभूतां धेनुम् Sk. * धेनुम् । अस्वम् । PP. ५. युवाम् Sy. | १३. सिञ्चथः पयसा पूरितवन्तावित्यर्थः Sy. ६. यास्त्रिषु लोकेषु वर्तन्ते तासां सर्वासां पयः सेचितवन्तौ स्थः। दोहप्रदान
...प्रजानाम् Sy. याः स्तोतुं यष्टुं । समां कृतवन्तौ स्थ इत्यर्थः Sk. चेच्छन्ति युवा तासाम् Sk.
१४. मनुष्याकारौ Sk. ७. दिवि भवस्य स्वर्गसमुत्पन्नस्यामृतस्य | १५. V. Madhava ignores ताभिः
सोमस्य Sy. दिव्यशब्दोऽत्रात्यन्तो- etc.
स्कृष्टवचनः।... अत्यन्तोत्कृष्टस्य Sk. | १६. भि P. १७. ०जा M. ८. शिक्षणे Sy. वचने Sk. ६. वर्तते M. १८. युष्मदीयाभिरूतिभिः Sy.
ईशाथे समर्थों भवथः Sy. निवसथः। ___अत्यन्तशीघ्राभिरूतिभिः Sk. ता विशो यत्र ब्रुवन्तीह युवाभ्यां | १९. अग्निहि व्यानवृत्त्यात्मना वर्तमानेन व्यवस्थातव्यमिति तत्रैव व्यवतिष्ठेथ ? वायुना मथ्यमानः सञ् जायते।...यद्वा (थाम्) इत्यर्थः Sk. १०. बले P. | सृष्टघादौ वायुसकाशादुत्पन्नत्वादग्नेः यद्वा मज्मनाऽन्येषामसाधारणेन बलेन | पुत्रत्वम् Sy. अपत्यभूतस्य प्राणिजाविशां प्रजानां दिवि भवस्यामृतस्य | तस्य। षष्ठीश्रुतेरायेति शेषः Sk.. वृष्टयुदकस्य प्रशासने प्रदाने क्षयथः, | २०. बलेन युक्तः सन् Sy. स्वेन बलेन Sk.
For Private and Personal Use Only