SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १.७.३३.५. ] ६ लोकोनिर्माता । क्षिप्राणामपि मध्ये | अतिशयेन क्षिप्रः । विविधशरीरो भवति । याभिश्च । ५६७ 9 e कक्षीवान् । अभवत् । विद्वान् । त्रैलोक्यज्ञानात् त्रिमन्तुः । ७. विचक्षणो विद्रष्टा । या र॒भं निवृ॑तं सि॒तम॒द्भथ उव॑न्द॒न॒मैर॑यते॒ स्व॑न॒शे । याभि॒ः कण्वं॒ प्र सिषा॑सन्त॒माव॑तं॒ ताभि॑रू॒ ऊ॒तिभि॑र॑श्व॒ना ग॑तम् ॥५॥ १. व्योल्लो P. o र्लोकं M. २. अग्निः पृथिवीस्थानो वायुरन्तरिक्षस्थानः । उभयोर्मिलितयोरुभयनिर्मातृत्वमुपपन्नम् । यद्वा । द्विमातेति तनयस्य विशेषणम् । 'सुपां सुलुक्' इति षष्ठ्याः सुः । द्विमातृकस्य द्वाभ्यामरणिभ्यां जातस्य Sy. द्वयोः प्राणिजातयोनिर्माता । अथवोत्पादिके प्रकृती मातराविहोच्येते । द्वे यस्यैका ब्राह्मयां सृष्टावन्या देवसृष्टौ स द्विमाता Sk. ३. तरीतृषु धावत्सु मध्ये तरणिरतिशयेन तरीता शीघ्रगामी Sy. अत्यन्तशीघ्र इत्यर्थः Sk. ४. विभवति, व्याप्तो भवति । यद्वा विशेषेण सर्वमलङ्करोति Sy. भवतिरत्र प्राप्त्यर्थः । विविधं प्राप्नोति । यत्र गन्तव्यं तत्र तत्र गच्छतीत्यर्थः । अथवा तूर्षु इत्येतद्विभूषतीत्येतेन सम्बध्यते । तूर्षु इत्येतत्तुर्वते हिंसार्थस्य रूपम् । हिंस्येषु प्राप्नोति । हिंस्यानसुरादीन् प्रति गच्छतीत्यर्थ : Sk. ५. याभिश्च युष्मदीयाभिरूतिभिर्हेतुभूताभि: Sk. ६. युष्मदीयाभिरूतिभिः Sy. अत्यन्तशीघ्राभिरूतिभिः Sk. Acharya Shri Kailassagarsuri Gyanmandir याभी रेभम्। रेभं स्नात्वाऽग्निहोत्रार्थं गच्छन्तमसुरा असुरा बद्ध्वा ह्रदे प्रचिक्षिपुः । १३ तत्र निभृतं तिरोहितं दश रात्रीर्धारयाञ्चक्रुः । वन्दनश्च जीर्णः कूपसमीपेन गच्छन् कूपे पपात । ताविमावश्विभ्यामादित्यं द्रष्टुमुदकादुत्तारितौ । याभिश्च कण्वं वां सम्भवतुमिच्छन्तं प्रररक्षथुः । १७ १८ १६ २० सर्वार्थानां च ज्ञातेत्यर्थः । पण्डितवचनो वा विचक्षण [ 1.112.5. शब्दः । पण्डितः Sk. ८. ०न्तु M. त्रयाणां मन्ता त्रिविधेषु पाकयज्ञहविर्यज्ञसोमयज्ञेष्वासादितज्ञानः । ... ताभिः सर्वाभिरूतिभिरस्मानागच्छतम् Sy. त्रयाणामतीतानागतवर्तमानानां ज्ञाता । ... • याभिश्च युवामेवं गत्वा त्रिकालविषयज्ञानोपेतं सर्वार्थविषयज्ञानोपेतं च कक्षीवन्तं चक्रथुरस्मानपि प्रति ताभिः Sk. ε. V. Mādhava ignores ताभिः etc. १०. ०च्छत० M. One असुरा: seems to be unnecessary. ११. बध्वा P. D.M. १२. प्रदे M. १३. ०तस्तिo D. १४. ० मामश्वि० D. For Private and Personal Use Only १५. सर्वजीवलोकं पुनः पुनरनुभवितुमित्यर्थः Sk. १६. ०ता M. १७. ऊतिभिः Sk. १८. भ० P. स्तुतिभिः सम्भक्तुमिच्छन्तम् । स्तुवन्तमित्यर्थः Sk. १६. प्ररक्ष० D. M. D. adds (याभि: शचीभिर्यः कर्मभिर्वर्षितारौ ) after प्रररक्षथुः । अवतरत्र गत्यर्थः । चक्षुः प्रदानार्थ प्रकर्षेण गतवन्तौ स्थः । अस्मानपि प्रति ताभिः Sk. २०. V.Mādhava ignores ताभि: etc.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy