SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६८ I.I12.7. ] [ १.७.३४.२. याभिरन्तकं जसंमानमारणे भुज्युं याभिरव्यथिभिर्जिजिन्वथुः । याभिः कर्कन्धुं वय्यं च जिन्वथुस्ताभिरू षु ऊतिभिरश्विना गतम् ॥६॥ याभिरन्तकम् । याभिः। अन्तकमृषिम् । अगाधे। निमज्जन्तम् । भुज्यु च। याभिः। अकम्पिताभिः। ररक्षयुः । याभिश्च । कर्कन्धुम् । वय्यं तु:तिम्। च । याभिः शुचन्ति धनसां सुपंसदं तप्तं धर्ममोम्यावन्तमत्रये । याभिः पृश्निंगुं पुरुकुत्समावंतं ताभिरू षु ऊतिभिरश्विना गतम् ॥७॥ याभिः शुबन्तिम्। राजयक्ष्मणा गृहीतं ब्राह्मणेभ्य: सर्वस्वस्य दातारं स्तोत्रैः । शोभनसहासनम् । शुचन्ति नीरुजं चक्रथुः । अत्रिमृषिमसुरैरग्नौ प्रक्षिप्तमग्निमुदकेन संशमय्य। पालनवन्तमस्मै चक्रथुः। याभिश्च । पृश्निगुम् । पुरुकुत्सं च। ररक्षथुः ।। १० १. अतिभिर्गत्वा Sk. १६. चकथुम् M. २. शत्रूणामन्तकरम् Sy. १७. ०मुषि ० M. __ अन्तकं राजानम् Sk. ___अत्रेय Sk. ३. समुद्रमध्ये Sy. उदके Sk. | १८. संशयमय्य M. ४. सर्वस्य पालकमेतत्सञ्जम् Sy. | १६. ०नं तम • M. ५. व्यथारहिताभि[भिः Sy. युष्मत्प्रसादाच्छीतीभूतम्। अदाहकमिअभयरूपाभिर्भयव्यावर्तिनीभिरूतिभिः । त्यर्थः Sk. नौभिर्वा सामर्थ्यात् Sk. | २०. वृश्चिगुं M. ६. युवामतर्पयतम् Sy. पृश्निशब्दो व्याघ्रसरूपवर्णवचनः । पृश्नयो गावो यस्य स पृश्निगुः। तं समुद्रादुत्तारणेन प्रोणितवन्तौ स्थः Sk.. पृश्निगुं पुरुकुत्सं प्रति Sk. ७. कन्धुं M. •न्धु D. २१. ररक्षुः M. D. adds (याभिरन्तकं ८. वैय्यं D. वैयं M. याभिरन्तकमृषिमगाधे निमज्जन्तं ६. तुर्वि० P. भुज्युञ्च याभिरकम्पिताभी ररक्षथः) १०. V. Madhava ignores जिन्वयः | after ररक्षथः। and ala: etc. अवतिरत्र सामर्थ्याद् गत्यर्थः। गत* ओम्याऽव॑न्तम् । PP. वन्तौ स्थः। पालनार्थ एव वाऽवतिः। ११. ०न्तों P.D. ति M. याभिरूतिभिर्गत्वा शुचन्त्यादीन् राज१२. याजं य० M. यक्ष्मापनयनादिभिः पालितवन्तौ स्थ १३. धनानाम् Sk. इत्यर्थः। अस्मानपि प्रति ताभिः Sk. १४. संसत् सभोच्यते। शोभनसभम् Sk. २२. V. Madhava ignores तप्तं धर्म १५. ०न्ति : D. ०न्ती M. and ताभिः etc. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy