SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.७.३४.४. ] ५६६ [ I.112.9. याभिः शचीभिर्वृषणा परावृजं प्रान्धं श्रोणं चक्षस एतवे कृथः । याभिर्वतिका ग्रसिताममुञ्चतं ताभिरू षु ऊतिभिरश्विना गतम् ॥८॥ याभिः शचीभिः। यैः । कर्मभिः । वर्षितारौ ! परावृजं नाम ऋषिम् । अन्धम्। पङ्गं च । दर्शनाय । गमनाय च । प्रचक्रतुः । याभिः । वृकेण ग्रस्ताम् । वर्तिकाम् । अमुञ्चतं वृकास्यात् । याभिः सिन्धुं मधुमन्तुमर्सश्चतं वसिष्ठं याभिरजरावर्जिन्वतम् । यामः कुत्सं श्रुतयं नर्यमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥६॥ याभिः सिन्धुम्। याभिः। सिन्धुम् । उदकवन्तम् । पीतोदकं चक्रतुर्देवानां पत्नोति गन्तुं रसान्नदीम् (?)। वशिष्ठं च। याभिः पुत्रप्रदानेन। अजरौ। ररक्षथुः । याभिश्च। * प्र। अन्धम्। PP. + चक्षसे। PP. तमानामुषसं तस्मादमोचयतम् इति १. याभिरूतिभिः Sk. योज्यम्। ताभिः सर्वाभिरूतिभिरस्मा२. प्रज्ञाभिर्वा Sy. नप्यागच्छतम् Sy. देवतामाहाभाग्यादतिशयवतीभिः प्रज्ञा- वर्ति का नाम चटकजातिः शीघ्रगतिः भिः कर्मभिर्वा Sk. श्रमवर्जिता च Sk. ३. कामानाम् Sy. ६. मुचिरत्र सामर्थ्यादन्तीतण्यर्थः। अमो४. एतन्नामकमृषि पङ्ग सन्तमपङ्गमकुरु- । चयतम् । मोचितवन्तौ स्थ इत्यर्थः Sk. तम् Sy. | १०. V. Madhava ignores ताभिः परावर्जितम्। केन ? सामर्थ्यात् प्राण etc. जङ्घादिभिर्वाऽवयवैः। मृतं छिन्नजङ्घ ११. ऊतिभिः Sk वा सन्तं घोरस्य ज्येष्ठ पुत्रमित्यर्थः Sk.. १२. स्यन्दनशीला नदीम् Sy. ५. अन्ध P. नदीं सरस्वत्याख्याम् Sk. दृष्टिरहितं सन्तमृज्जाश्वमृषिम् Sy. | १३. मधुसदृशेनोदकेन पूर्णाम् Sy. अन्धं च ऋज्राश्वम् Sk. व्यत्ययेन चात्र पुंल्लिङ्गत्वम् । उदक६. श्रोणं बधिरं च नार्षदम् Sk. वतीम् Sk. ७. साकाङ्क्षत्वाच्छ्रवणाय चेति वाक्य- १४. वीतो० P. याभिरूतिभिः ... अगमयतं शेषः। पूर्वैश्च सह योग्यतयेषां सम्बन्धः। प्रावाहयतमित्यर्थः Sy. चक्षसेऽन्धमृञाश्वम् एतवे परावृजं सश्चतिरत्रोपक्षये। अक्षयोदकाम् Sk. घोरस्य ज्येष्ठं पुत्रं श्रवणाय नार्षदम् Sk. | १५. पणीति M. १६. जरौ P. ८. ०कालम् M. १७. अप्रीणयतम् Sy. चटकसदृशस्य पक्षिणः स्त्रियम्।... जिन्वतिः प्रीतिकर्मा। लोहितवहनयास्कपक्षे तु वृकेण विवृतज्योतिष्केण शापापनयनेन पुत्रप्रदानेन च प्रीणितसूर्येण याभिर्ग्रस्तां वर्तिकां प्रत्यहमाव- । वन्तौ स्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy