________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७०
I.112.II. ]
[ १.७.३५.१. कुत्सादीस्त्रीन् । आवतम्।
याभिर्विश्पलां धनसामयं सहस्रमीळह जावजिन्वतम् । याभिर्वशमुश्श्यं प्रेणिमावत ताभिरू षु ऊतिभिरश्विना गतम् ॥१०॥
याभिविश्पलाम् । यैः पालनः । विश्पलां नाम स्त्रियमैलस्यार्थाय तस्य शत्रुभिः सह युध्यन्ती शत्रुभिश्छिन्नजङ्घाम् । अगन्त्रीम्। सहस्रधननिमित्ते। सङ्गाम ऐलस्य पुरोहितेनागस्त्येन स्तुतावश्विनौ लोहमयजङ्घाप्रतिसन्धानाद् । ररक्षथुः। याभिः । अश्वस्य पुत्रम् । वशं नाम राजानं स्तोत्रस्तर्पयितारं हस्तिबलैः शत्रुभिरभिभूयमानम् । ररक्षथुः ।
याभिः सुदानू औशिजाय वणिजै दीर्घश्रवसे मधु कोशी अक्षरत् । कक्षीवन्तं स्तोतारं याभरावत ताभिरू षु ऊतिभिरश्विना गतम् ॥११॥ याभिः सुदानू। याभिः । शोभनदानौ। कक्षीवते । वणिग्वृत्तये पर्वतमध्ये गताय। दीर्घ
१. शृणोतिरत्र सामर्थ्यादन्तीतण्यर्थः।... १२. अश्व्यम्। समूहऽयं यत्प्रत्ययः। अन्त
श्रावयितारंस्तुतीनाम्। स्तोतारमित्यर्थः। गीतमत्वर्थश्च । अश्वसमूहवन्तम् Sk. नर्य नरेषु भवम् । मनुष्यलोक एव | १३. ०तारः M. व्यवस्थितं सन्तम् Sk.
स्तुतेः प्रेरयितारम् Sy. २. अवतिरत्र गत्यर्थः। दर्शनं दातुं पूर्व- हविर्भिश्च देवानाम् Sk. मागतवन्तौ स्थः Sk.
१४. ०बलेः P. ०बलं D. ३. V. Madhava ignores ताभिः १५. आगतवन्तौ स्थः Sk. etc.
१६. V. Madhava ignores धनसाम्। * सहस्रऽमीळ्हे। PP.
and arfar: etc. ४. ०श्वलां M. ५. ०श्वलां M. सुवान इति सुध्दानू। PP.
एतत्सज्ञामगस्त्यपुरोहितस्य खेलस्य | १७. ०चते M.
सम्बन्धिनीम् Sy. ६. ०यमै M.. उशिक्सज्ञा दीर्घतमसः पत्नी तस्याः ७. ०भिरसंयु० P. ८. नजंघयन्त्री P... पुत्रो दीर्घश्रवा नाम कश्चिदृषिरना
नजंघ गन्त्रों D. नजंयत्वोः गन्त्रीं M. | वृष्ट्यां जीवनार्थमकरोद वाणिज्यम् । ६. सहस्रमिति बहुनाम। बहूनि धनानि स च वर्षणार्थमश्विनौ तुष्टाव। तौ
निमित्तभूतानि यस्य स सहस्रमीळ्हः। चाश्विनौ मेघं प्रेरितवन्तौ। औशिजाय, तस्मै सहस्रमीळ्हे। बहुधनप्राप्त्यर्थ- उशिक्पुत्राय Sy. उशिजपुत्रस्य वणिजो
मित्यर्थः Sk. १०. ताव M. दीर्घश्रवस ऋषेराय Sk. ११. रमथुः P. D. M.
१८. पणिवृत्त P. वणिवृ. D. प्रीणितवन्तौ स्थः Sk.
वाणिज्यं कुर्वते Sy.
For Private and Personal Use Only