________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.७.३५.३. ]
५७१
[ I.II2.13.
श्रवसे। जलम् । मेघः । अक्षरदित्येतदेवाह कक्षीवन्तमिति ।
याभी रसां क्षोदसोदः पिपिन्वथुरनश्वं याभी रथमावतं जिषे । याभित्रिशोक उत्रियो उदार्जत ताभिरू षु ऊतिभिरश्विना गतम् ॥१२॥
याभी रसाम्। पणिभिरपहृतासु गोषु तत्र गमनार्थं रसाया एव नद्या उदकं प्रथममास्येनाश्विनौ पपतुरथ कार्य समाप्ते प्रागुदकेन यः क्षुण्णो मार्ग आस्यात्मकस्तेनैव पुनरप्यश्विनौ पूरितवन्ताविति । तथाऽनश्वश्च कदाचिदश्विनो रथोऽभूद् युद्धे तं जयाय युद्धमध्ये ररक्षथुः। त्रिशोक आत्मीयाभिर्गोभिः सह स्वर्गं जिगमिषुः स्वर्गे गा उदाजतेति।
याभिः सूर्य परिया॒थः परावर्ति मन्धातारं क्षेत्रपत्यष्वावतम् । याभिविग्रं प्र भरद्वाजमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१३॥ याभिः सूर्यम्। याभिः सूर्यम् । परिगच्छथः । दूरे “न्यन्यस्य मूर्धनि” इति मन्त्रः ।
३०
१. मधु माधुर्योपेतं वृष्टिजलम् Sy. १३. अगमयतम् Sy. २. अरक्षदित्येतदेववाह P. असिञ्चत् ।। शत्रून् प्रति गमयथ इत्यर्थः। अथवा
युष्मत्प्रसादादपेक्षिता वृष्टिर्जातेत्यर्थः। आवतमित्यवतिः शुद्ध एव प्रकृत्यर्थे ...ताभिः सर्वाभिरूतिभिः सहास्मान- वर्तते। अनश्वं रथमिति तृतीयार्थे प्यागच्छतम् Sy.
द्वितीया। अनश्वेन च रथेन शत्रून् ३. V. Madhava ignores स्तोतारं प्रति गच्छथ इत्यर्थः Sk. याभिरावतं ताभिः etc.
४. स्त्रीशो० M. ४. याभिरासां M. याभिरसां P.
अपिच याभिरूतिभिः कण्वपुत्रस्त्रिशोक हे अश्विनौ याभिरूतिभिहेतुभूताभिः, ऋषिरुस्त्रिया अपहृता गा उदाजत, रसां नदीमनावृष्टया जलरहितां, क्षोदसा | उदगमयद् असुरसकाशाल्लेभे Sy. कूलानि सम्पिषता, उद्न उदकेन पिपि- | १५. ०षु D. १६. उत्क्षिप्तवान् । स्वर्ग न्वर्युवां पूरितवन्तौ Sy. । गमितवानित्यर्थः Sk. ५. रसां नामान्तरिक्षनदी क्षोदसा। क्षोद | १७. V. Madhava ignores ताभिः
इत्युदकनाम। तृतीयानिर्देशाच्च रहिता- etc. मिति वाक्यशेषः। देवशापादुदकेन | १८. याभिः। सूर्यम् omitted by P. रहिताम् Sk.
___and D. ६. ०१ P. ७. मा M. __तमोरूपेण स्वर्भानुनावृतमादित्यम् Sy. ८. अस्यात्मकं D.
| १९. परिप्राप्नुथः Sk. ६. उदकेन Sk. १०. नौ M. २०. न्यघ्नस्य D. न्याघ्न्यस्य M. ११. तत् M. १२. युद्धे मध्ये M. ( २१. ०र्धन P. RV. I. 30. 194.
For Private and Personal Use Only