________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७२
I.112.15. ]
[ १.७.३५.५. मन्धातार च शत्रुभ्यस्तेषु तेषु । क्षेत्रपत्येषु सप्तद्वीपविषयेषु । ररक्षथुः । याभिश्च। मेधाविनम् । भरद्वाजम् । प्रावतम् ।
याभिर्महामंतिथग्वं कशोजुवं दिवोदासं शम्बरहत्य आवतम् । याभिः पूर्भिद्ये त्रसदस्युमावतं ताभिरू षु ऊतिभिरश्विना गतम् ॥१४॥
याभिर्महाम्। याभिः। महान्तम्। अतिथीन् प्रति गन्तारं तान् परिचरन्तं शम्बरभयाद् (?) ध्रुवं प्रति गच्छन्तम्। दिवोदासम्। शम्बरहनने। ररक्षथुः। याभिश्च। पुरो भेदने । त्रसदस्युम् । आवतम् ।
१४
१५
याभिर्वनं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानि दुवस्यथः । यामिन्य॑श्वमुत पृथिमावतं ताभिरू पु ऊतिभिरश्विना गतम् ॥१५॥ याभिर्वनम् ।याभिः। वनादीस्त्रीन् । ररक्षथुः। कलि म वृद्धः सन्। तरुणीं जायां वित्त्वा।'
१. मन्थातारं P. M. मन्थाधारं D. रम्। युवयोरेव स्तोतारमित्यर्थः Sk.
राजानम् Sk. २. क्षेत्राणां पतिरधिपतिः | १३. एत्सझकं राजर्षिम् Sy. क्षेत्रपतिः। तत्सम्बन्धिषु कर्मसु Sy. दिवोदासं राजानं प्रति Sk. क्षेत्रपतित्वार्थम्। शत्रुणा क्रान्तस्य १४. ०ननेना P. १५. शम्बरनाम्नोऽसुरस्य स्वस्य विषयस्य पुनरपि स्वामिनं कर्तु- वधे साहाय्यं कर्तुमागतवन्तौ स्थः Sk. मित्यर्थः Sk.
| १६. पूनगरम् । सा भिद्यते येन यस्मिन् वा ३. आगतवन्तौ स्थः Sk.
____ सङ्ग्रामे स पूभिद्यः । तस्मिन् पूभिद्ये Sk. ४. ऋषिमन्नप्रदानेन Sy.
१७. आवकम् M. गतवन्तौ स्थः Sk. ५. प्रापतं D. M. प्रभूतधनदानार्थ प्रकर्षेण | १८. V. Madhava ignores ताभिः
गतवन्तौ स्थः Sk. ६. V. Madhava ignores ताभिः | १६. विपिपानम्। पा पाने । सामर्थ्याetc.
__च्चान्तर्णीतसन्नर्थो द्रष्टव्यः। विविधं * महाम्। अतिथि ऽग्वम्। कशः ऽजुर्वम्। पिपासन्तम्। अत्यन्ततृषितमित्यर्थः ।
दिवः ऽदासम् । शम्बर हत्ये। PP. उपस्तुतम्। कर्तर्ययं क्तप्रत्ययश्छान्द७. ०हान् M.
सत्वात्। उपस्तोतारम् Sk. ८. वीर्यतः प्रभावतो वा Sk.
२०. लब्धभार्य कलिमेतत्सझमृषि याभि६. अतिथिभिर्गन्तव्यम् Sy.
रूतिभिः ... रक्षथः Sy. १०. असुरभीत्यो दकं प्रवेष्टुं गन्तारम् Sy. | २१. वित्वा P. D. M. ११. ०यं M.
वित्ता जाया येन स वित्तजानिर्लब्ध१२. स्तुतिलक्षणया वाचा युवां प्रति गन्ता- भार्यकः । तं वित्तजानिम् Sk.
etc.
For Private and Personal Use Only