________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७३
प्रीणनार्थः।याभिश्च
वतम् ।
१.७.३६.२. ]
[ I.II2.17. पुनर्योवनमलभत, दुवस्यतिः प्रीणनार्थः ।याभिश्चाङ्गिरसम् । व्यश्वम् । अपिच । पृथिम् । आवतम् ।
याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः । याभिः शारीराजतं स्यूमरश्मये ताभिरू षु ऊतिभिरश्विना गतम् ॥१६॥
याभिर्नरा। अधेनोर्धेनूकरणार्थमग्निप्रशमनार्थ च। शयुम्। अत्रिं च प्रतिगमनेच्छा। याभिश्च । पुरा। मनवे राजेऽनावृष्टयानडुत्सु परिक्षीणेषु कर्षणविमुखे राष्ट्र। ररक्षतुः । इन्द्रो यतीन् सालावृकेभ्यः प्रायच्छत् । तेषां स्यूमरश्मिरश्विनौ तुष्टाव स वृकेभ्योऽश्विभ्यां शरमयीरिपूर्वकवधार्थ विसृज्य रक्षितः ।
याभिः पठा जठरस्य मज्मनाग्नि दीदेचित इद्धो अज्मन्ना । याभिः शर्यातमव॑थो महाधने ताभिरू पु ऊतिभिरश्विना गतम् ॥१७॥ याभिः पठा। पठर्वा नाम सन्नजाठराग्निः पश्चात् प्रवृद्धाग्ने । जठरस्य। दीप्तिबलेन
१४
etc.
१. दुवस्यतीति परिचरणकर्मा। वृष्टिप्रदा- ८. तथा मनवे . . . राजर्षये याभिरूतिभि
नेन पुनर्योवनकरणेन च परिचरितवन्तौ । र्यवादिधान्यवापनादिरूपं गातुं दारिद्रयस्थः Sk. २. विगताश्वं पृथिमे- निर्गमनहेतुं मागं युवां कृतवन्तौ Sy. तत्सझं वैनं राजर्षिम् Sy.
हलेन कर्षयित्वा युवामन्नं ददतुरित्यर्थः ३. प्र. P. D. M.
Sk. ६. नासुत्सु P. अनं धुत्सु M. ४. गतवन्तौ स्थ: Sk.
१०. P. adds राज्ञे before राष्ट्र ५. V. Madhava ignores ताभिः | ११. अपिच स्यूमरश्मये स्यूतः सम्बद्धो रश्मि
र्दीप्तिर्यस्य तस्मा एतत्सझकाय ऋषये * शारीः। आजतम्। PP.
याभिरूतिभिः शारीः। शरो नाम वेणु६. शं P. D. शयवे... ऋषये गातुं विशेषः। तद् विकारभूता इषः, आजतं
दुःखानिर्गमनलक्षणं मागं याभिरूतिभि- शत्रून्प्रति प्रेरयतम् Sy. १२. स्युः P. रीषथुर्युवां वाञ्छितवन्तौ कृतवन्ता- | १३. वृकं प्रति क्षिप्तवन्तौ स्थः Sk. वित्यर्थः Sy. शयोराय Sk. | १४. V. Madhava ignores नरा। ७. अन्त्रिं M.
गातुम्। ईषथः and ताभिः etc. तथाऽत्रय ऋषये शतद्वारे यन्त्रगृहे- | १५. वठ० P. ०वां D. १६. वठ. P. ऽसुरैः पीड्यमानाय सन्तापकारिणोऽग्नेः । एतत्सज्ञो राजर्षिः Sy. शीतेनोदकेन शीतकरणलक्षणं गातुं | १७. सन्नजारोऽग्निः M. दुःखनिर्गमनहेतुभूतं मागं याभिः Sy. | १८. जठरोपलक्षितस्य शरीरस्य. . . बलेन अत्रिमसुरैरग्निकूटे प्रक्षिप्तमुद्धतुं बलं | युक्तः सन् . . . युष्मदीयाभिर्याभिरूचासुरप्रतिबन्धसमर्थ सहान्नेनास्मै दातु- तिभिः. . . समन्तात् . . . अदीप्यत Sy. मित्यर्थः Sk.
| १९. जाठरस्याग्नेः प्रवृद्धयर्थम् Sk.
For Private and Personal Use Only