SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६ तम् । अवथः । सङ्ग्रामे । www.kobatirth.org I.112.19. ] [ १.७.३६.४. ४ गृहॆ यजमानैर्होमार्थम् । सञ्चितः । काष्ठैः समिद्धेः । इव । अग्निः । प्रजज्वाल। याभिश्च। शर्या ५७४ * याभि॑रङ्गिरो॒ मन॑सा निर॒ण्यथोऽयं॑ गच्छि॑थो विव॒रे गोत्र॑र्णसः । याभि॒र्मनु॑ शूर॑मि॒षा स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्चि॒ना ग॑तम् ||१८|| Acharya Shri Kailassagarsuri Gyanmandir ० याभिरङ्गिरः। याभिः। गमनशीली ! स्तोतून् धनैर्निरमेथे। बुद्धिपूर्व याभिश्चासुरैरपहृताभिर्गोभिर्युक्तस्य पर्वर्तस्य विवरे प्रवेशे युद्धार्थं गतानां देवानामग्रमगच्छतम्। याभिश्च। ११ १५ १६ मनुं राजानं शूरं स्वयं हलकर्षितेन । अन्नेन । प्रावतम् । १. यज्ञगृह इत्यर्थः Sk. २. चयनेन संस्कृतः Sk याभि॒ पत्नी॑वि॑म॒दाय॑ न्यृ॒हथु॒राध॑ वा॒याभि॑र॒रु॒णीरशि॑क्षतम् । याभि॑ः सु॒दास॑ ऊ॒हथ॑ः सु॒दे॒व्य॑ ताभिरू॒ षु॒ ऊ॒तिभि॑रव॒ना ग॑तम् ||१६|| १७ १८ याभिः पत्नीः। विमदाय परिणीताम् । भार्याम् । याभिः स्वगृहम् । प्रत्यूहथुः । याभि ३. आहुतिसमूहेन दीप्तः Sk. ४. यथाऽग्निः प्रकाशते तद्वत् Sy. ५. शर्याथं P. शय्यातं M. इन्द्रेण सह स्पर्धमानम् Sy. ६. V. Madhava ignores आ and ताभिः etc. * नि॒िर॒ण्यर्थः । PP. ७. हे अङ्गिरः । सोऽयमित्यभिसम्बन्धादङ्गिरशब्देनात्राङ्गिरः सम्बद्धावश्विनावुच्येते । व्यत्ययेन च द्विवचनस्य स्थान एकवचनम् । अङ्गिरः सम्बद्धौ । कः पुनरङ्गिरसोऽश्विनोश्च स्तोतृस्तुत्यलक्षणः । अस्मत्पितुरङ्गिरसः स्तुत्यावित्यर्थः Sk. सम्बन्ध: ? ८. तद्धनैः P. ६. नरमेधे P. यद्वा मनसैव करणभूतेन रमयथः Sy. १०. याश्चा० M. गोअर्णसो गोरूपस्यारfort धनस्य पणिभिर्गुहायां निहितस्य विवरे विवरणे गुहाद्वारस्योद्घाटनेन प्रकाशने विषयभूते सति याभिरूतिभिः सह युवामनं सर्वेभ्यो देवेभ्यः पुरस्ताद् गच्छथः Sy. ११. गोशब्दोऽत्र गमेः क्रियाशब्दो गमनावचनः । अर्ण इत्युदकनाम । प्राभूत्यात्सस्यसम्पत्तिकरत्वाच्च गमनार्हमुदकं यस्य स गोअर्णा मेघः । तस्य Sk. १२. विवरार्थम् । विवरं कर्तुमित्यर्थः Sk. १३. प्रवेशे P. १४. ० मग्रा० P. याभिश्चाग्रमुपरिभागं गच्छथः Sk. १५. प्रातवतम् P. हलेन कर्षित्वान्नं मनवे दत्तमित्यर्थः Sk. १६. V. Mādhava ignores ताभि: etc. + सु॒ऽदे॒व्य॑म् । PP. १७. विमा० P. एतनाम्ने, ऋषये याभिर्युष्मदीयाभिरूतिभिः पत्नीर्भार्याः पुरुमित्रस्य दुहितरं न्यूहथुर्नितरां युवां प्रापितवन्तौ Sy. १८. रथेनोढवन्तौ स्थः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy