________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.७.३७.१. ]
६ 9
विंमदाय। अरुणीगश्च। अशिक्षतम् । याभिश्च । सुदासे राज्ञे । धनम् । ऊहथुः ।
५७५
*
याभि॒ः श॑ता॑ती॒ भव॑थो ददा॒शुषे॑ भू॒ज्य॑ याभि॒रव॑थो॒ याभि॒रधि॑गुम् ।
t
आ॒म्याव॑ती॑ सु॒भरा॑मृत॒स्तुसं॒ ताभि॑रू॒ षु॒ ऊ॒तिभि॑रश्व॒ना ग॑तम् ॥२०॥
१३
१३
१४
१५
वतीम्। धनपूर्णामिमाम्। सत्यां स्तुतिम् । ताभिः । आगतम् इति ।
याभिः शन्ताती । याभिः । शङ्करौ । भवथः । यजमानाय । भुज्युं च समुद्रमध्ये विपन्न -
ह
१०
११
नावम् । याभिः। अवथः। याभिश्च । अधृतगमनमिन्द्रम् 'युवं सुरामश्विना' इति मन्त्रः । पालन
१. अरुणवर्णा आरोचमाना गाः Sy. २. दत्तवन्तौ स्थः Sk.
याभिः कृ॒शानु॒मस॑ने दुव॒स्यथो॑ ज॒वे याभि॒र्य॑नो॒ अव॑न्त॒माव॑तम् ।
मधु॑ प्रि॒यं भ॑रथो॒ यत्स॒रभ्य॒स्ताभिरूप ऊतिभि॑रश्विना ग॑तम् ॥ २१ ॥
Acharya Shri Kailassagarsuri Gyanmandir
१६
१७
याभिः कृशानुम् । कृशानुं नाम सोमपालमसुरैः सोममपजिहीर्षद्भिः सह युध्यन्तं क्षीणशरमिषुप्रदानेन। ररक्षथुः। इषुक्षेपणकाले । मृगयामटतः शार्यातस्य च राज्ञौ यूनः । अश्वः
१६
३. ०३चा P. ४. सुदनसे P. ५. धनमन्नं च Sk.
६. रथेनानीतवन्तौ स्थः Sk.
७. V. Mādhava ignores आ ।
घ । वा and ताभिः etc.
1
* शंतात इति शताती । PP.
१०. ० P.
+ ओम्याऽवतीम् । सुभराम् । ऋतऽस्तुभ॑म् । PP.
८०ज्यं M. तुग्रस्य पुत्रम् Sy.
६. ० भीर० M. नौभिरश्वं रथैश्चोत्तार
णेन पालितवन्तौ स्थः Sk. अवधू. M.
गुर्देवानां शमिता Sy.
अधिशब्देन ह्यत्र गवेऽधृतत्वादिन्द्र उच्यते । ... ११. RV. X. 131. 4.
अधृतगमनत्वाद्वा Sk.
१२. ओम्या इति सुखनाम । तद्युक्ताम् Sy.
[ I.112.21.
अस्मत्पालनफलामित्यर्थः Sk.
१३. सुखेन भरणीयामिषं याभिरूतिभिः प्रापयथः Sy. युष्मद्गुणैः सम्पूर्णाम् Sk. १४. ० ति M.
ऋतं सत्यं ऋतस्तुषु । एतत्सञ्ज्ञमृषिम् Sy.
१५. V. Mādhava ignores उ । सु ।
१६. ० नुर्नाम D.
ऊतिभिः । अश्विना ।
१७. ० न्त M.
. असने ।
• तं कृशानुम् । ..
स्वानादिषु सोमपालेषु मध्ये कृशानुरेकः सोमपालः । ... इषवोऽस्यन्तेऽस्मिनित्यसनः सङ्ग्रामः । तस्मिन् सङ्ग्रामे Sy.
स्तोभत्युच्चारयतीति
वन्तौ स्थः Sk.
२०. ० णे का० M.
२१. ० त P. शय्यातस्य M.
For Private and Personal Use Only
१८. क्षीणशमिषु प्रदाने M.
१६. दुवस्यतिः परिचरणकर्मा । परिचरित
२२. र्यातस्य P.
२३. ० ज्ञे P.