SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org I. 112.23. ] ५७६ [ १.७.३७.३. प्रमादात्तपस्यन्तं स्थाणुभूतं भृगुं प्रति पपात । तमतिजवे वर्तमानमश्विनौ निवारयामासतुश्चिन्तितमात्रौ तौः। युवां वृष्ट्यंभावाद्धीनेषु मधु । आहृतवन्तौ । यत् । हितम्। सरघेभ्यः । ४ * याभि॒र्नरं॑ गोषु॑यु॒ध॑ नृ॒षायै॒ क्षेत्र॑स्य सा॒ता तन॑यस्य॒ जिन्व॑थः । यासी॒ रथा॑ अव॑थो॒ याभि॒रर्व॑त॒स्ताभि॑रू॒ षु ऊ॒तिभि॑र्‌व॒ना ग॑तम् ||२२|| 13 S १० ११ १३ १३ याभिर्नरम्। याभिः। भरद्वाजं नरम् । गोनिमित्तं युध्यन्तम्। युद्धे। क्षेत्रस्य । तनयस्य १४ १५ १६ १७ १३ १६ च भजननिमित्तं युध्यन्तम् । जिन्वथः । याभिश्च तस्य रथान् । अश्वांश्च । अवथः । t यामि॒ कुत्स॑मार्जुने॒यं श॑तक्रतु॒ प्र तु॒वी॑ति॒ प्र च॑ द॒भीति॒माव॑तम् । याभि॑र्व॒सन्ति॑ पुरु॒षन्ति॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्व॒ना ग॑तम् ||२३|| Acharya Shri Kailassagarsuri Gyanmandir २० २१ २२ २३ याभिः कुत्सम् । याभिः । कुत्सम् । अर्जुन्याः पुत्रं माम् । शतकर्माणौ । प्रावतम् । तुर्वीतिम् । १. याभिश्च. वेगे प्रवृत्तं यूनस्तरुणस्य पुरुकुत्सस्य • अश्वम्... अरक्षतम् Sy. २. रक्षितवन्तौ स्थः Sk. ३. वृष्य ० M. ४. क्षौद्रम् Sy. प्रियमिष्टम् Sk. ५. मध्याहृ ० M. सम्पादयथः Sy. दत्तवन्तौ स्थ ' इत्यर्थः Sk. ६. तृतीयाबहुवचनस्यात्र लुक् । याभिः सरभ्यः । सरडाण्या मधुकर्यः । ताभ्यो मक्षिकाभ्यः Sk. ७. V. Mādhava ignores याभि: । ताभिः etc. * गा॑षु॒ ऽयुध॑म् । न॒सद्ये । PP. ८. ऊतिभिर्गत्वा Sk. नरो यत्राभिभूयन्ते प्रतियोद्धृभिः स नृषाह्यः सङ्ग्रामस्तस्मिन् Sk. १२. गृहादिरूपस्य Sy. १३. तनयशब्दो धनवाची । तनयस्य धनस्य च Sy. १४. Omitted by M. १५. सातौ लाभे Sk. १६. जिन्वरर: M. प्रीणयथो रक्षथ इत्यर्थः Sy. जयकरणेन क्षेत्रापत्यदानेन च प्रीणयथः Sk. ६. भा० M. यज्ञस्य नेतारं यजमानम् Sy. २१. बहुप्रज्ञौ वा Sk. १०. सर्वमनुष्यम् Sk. ११. नृभिः सोढव्ये Sy. १७. स्तोतुः स्वभूतान् Sk. १८. अपथः M. १६. V.Mādhava ignores ताभिः etc. + शतक्रतू इतिं शतऋतू | PP. + पु॒रुऽसन्त॑म् । PP. २०. अर्जुन इतीन्द्रस्य नाम ।... तस्य पुत्रं कुत्सम् Sy. २२. ० तः P. प्रापतम् M. प्र इत्येष उपेत्यस्य स्थाने ।.. ..आवतिरपि गत्यर्थः । तुर्वीति दभीति च वर्शनार्थमुपगतवन्तौ स्थः Sk. २३. तुविति M. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy