________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५७७
१.७.३७.४. ]
[ I.112.24. दभीतिम्। च। ध्वस्रो नाम राजा ध्वसन्तिरुच्यते । तस्य भार्या । पुरुषन्त्रिः । “ध्वस्त्रयोः पुरुषन्त्योः" इति मन्त्रः।
अमस्वतीमश्विना॒ वाचमस्मै कृतं नौ दस्रा वृषणा मनीषाम् । अङ्त्येऽव॑से नि हये वां वृधे च नो भवतं वाजसातौ ॥२४॥
अप्नस्वतीम्। कर्मवतीम्। अश्विनौ ! वाचम्। अस्माकम्। कुरुतम्। दर्शनीयौ ! वर्षितारौ ! प्रज्ञया। न इति पूरणम्। अद्यूत्ये बलाभावाद्युद्धवर्जिते सङ्गामे। रक्षणाय। वाम्। निह्वये तथा सत्यस्मिन् सङ्गामे। वर्धमानाय। च। भवतमप्नस्वतीं वाचं च कुरुतमिति।
.
१०
१. ज्वजन्ति० M. एतत्सझं पुरुषन्तिमे- मनीषां प्रज्ञामपि । चित्तमप्यस्माकं यागतन्नामानञ्च ऋषिम् Sy.
परं कुरुतमित्यर्थः । कथं पुनरिदमुभयं २. ० न्ती P.D.M.
भवति ? उच्यते यद्यश्विनावागच्छतः । ध्वसन्ति म वेश्या। तथा पुरुषन्तिः। आगतयोहि तयोर्यागः क्रियते। तेन क्रियते उपहासकुशले इति श्रुत्वाऽश्विनौ माणेन कर्मवत्यौ वाक्प्रज्ञे भवतः। अथवा सम्भोगार्थमुपाजग्मतुरिति। तदेतदिहो- वाक्प्रज्ञाकरणेन तद्धेतुभूतमागमनमेव च्यते । याभिश्च ध्वसन्ति वेश्याम् । प्रतिपाद्यते। यागार्थमागच्छतमित्यर्थःSk. वेश्यां पुरुषन्ति च, आवतं सम्भोगार्थ- | १०. अस्माकम् Sy. मुपगतवन्तौ स्थः Sk.
११. अदूत्ये P. ३. ० यः P..
प्रकाशनरहिते रात्रः पश्चिमे यामे। ४. RV. IX. 58. 3.
तस्मिन् काले हि प्रातरनुवाकाश्विनश५. V. Madhava ignores ताभिः स्त्रयोरिदं सूक्तं पठ्यते Sy. etc.
... अद्यूत्येऽवसे । दीव्यतिर्विजिगी* अस्मे इति। PP.
षार्थः। देवनं द्यूतम्। विजिगीषा ६. विहितैः कर्मभिः संयुक्ताम् Sy.
यस्मिन्नास्ति तदद्यूतम् ... अद्यूतमेवा____यागकर्मणा तद्वतीम् Sk.
द्यूत्यम्। ... अवस्तर्पणम्। यद्यवयोरेव ७. कुन्तं च M.
योग्यत्वादन्यया देवतया विजिगीषि८. शत्रूणामुपक्षपयितारौ Sy.
तुमशक्यं सोमतर्पणं तदर्थ निद्वये बस्रनामानौ । अन्यतरनाम्नापि चेदं साह- नियमेनाह्वये Sk. चर्यादुभयोरभिधानम् । क्रियाशब्दो वा | १२. वाजस्यानस्य सम्भजने। यद्वा सङ्गामवंशेर्दर्शनार्थस्य ... दस्रशब्दः। दर्शनीया- | नामतत् । सङ्गामे Sy.
वुपक्षपयितारौ वा शत्रूणाम् Sk. | १३. रक्षितावन् P. ६. प्रज्ञा P.
| १४. V. Madhava ignores नः and बुद्धि ... वेदार्थज्ञानसमर्था कुरुतम् Sy. I ताभिः etc.
३७
For Private and Personal Use Only