________________
Shri Mahavir Jain Aradhana Kendra
1st astaka, 8th ch. T
www.kobatirth.org
५७८
द्युभि॑र॒क्तुभि॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ सिन्धु॑ पृथि॒वी उ॒त द्यौः ॥ २५ ॥
द्युभिरक्तुभिः। अहोरात्रैः। अस्मान् । परिरक्षतम् अपिवाऽहोरात्रेभ्यः। अनुपहिंसितैर्भवदीयैः। कल्याणैः। इतिहासा विस्पष्टा भविष्यन्ति नासत्याभ्यामित्यादिषु बहुज्ञैः सूक्तं
४
५.
निरूपणीयमिति ।
२. स्तोतॄन् । त्यर्थः Sy.
इत्थं सप्तममध्यायं व्याकरोत्प्रथमेष्टके ।
जातो गोपनकुले माधवो वेङ्कटात्मजः ।।
[अथाष्टमोऽध्यायः ]
इदं श्रष्टमयाध्यायं माधवो व्याचिकीर्षति । 1
रूपे भिन्ने स्वरे भिन्ने शब्दवृत्ति प्रदर्शयन् ॥ १ ॥
C
अर्थाभेदे तु शब्दस्य सर्वत्र सदृशः स्वरः ।
१५
१०
यदा न तं स्वरं पश्येदन्यथार्थे तदा नयेत् ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
निदर्शनम् ।
पु॒रू॒तम॑ पु॒रू॒र्णाग्भवेत्तत्र पुरूणामृग्भवेत्तत्र तमप्चेदनुदात्तः स्यात्तथा ह्यन्यत्र दर्शनम् ॥ ३ ॥
१. सप्तम्यर्थे च तृतीया । अहस्सु रात्रिषु च Sk.
सर्वदाऽस्माकं रक्षतमि
३. सुभगत्वापादकैर्धनैरस्मान् रक्षतम् Sy. भग इति धननाम । शोभनानि धनानि सुभगानि । सुभगान्येव सौभगानि । तैः सौभगेभिः । तृतीयाश्रुतेः साकाङ्क्षस्वात् संयोजयतमिति वाक्यशेष: Sk. Y. ONE P.
५. V. Mādhava ignores अश्विना and तत्। नः etc.
Ms. D. puts the figure ॥ ११२ ॥ here to indicate the end of one hundred and twelfth hymn. No such number is given in P. and M. ६. प्रजातो is suggested. ७. गोवन० P.
८. अर्थाo D. P.
६. सदृशस्वरः M.
१०. तथा M.
११. RV. I. 5. 24
१२. ० दात्त P.
For Private and Personal Use Only