SearchBrowseAboutContactDonate
Page Preview
Page 536
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.७.१.४. ] ४८१ [ I.95.4. विदधातीत्यौषमग्निमाह, औषसाग्निप्रधानं वेदं सूक्तम्। अत्र कात्यायन:-"औषसाय वाग्नये" इति। क इमं वो निण्यमा चिकेत वत्सो मातृजनयत स्वधाभिः । बह्वीनां गर्भो अपसामुपस्थान्महान्कविनिश्चरति स्वधावान् ॥४॥ क इमं वः। युष्माकं मध्ये । कः । एनम् । अन्तर्हितम्। वत्सः सन्नोषधीनाम् । मातः । जनयन्ति। उदकैवैद्युतः। बह्वीनां दिशाम्। गर्भभूतोऽसौ। अपाम्। उदधास्थानान्मध्यात् (?) महान्। क्रान्तदर्शनः। निश्चरति । बलवान् । २१२३ १. स्वतो भेदरहितयोरखण्डयोदिक्कालयोः | वृष्टिलक्षणैरुदकैः Sk. प्राच्यादिभेदो वसन्तादिभेदश्च सूर्यगत्या | १५. मेघस्थानामपाम् Sy. निष्पाद्यते। अतः सूर्य एव तयोः १६. ओषधीनां दिशां वा Sk. कर्तेत्यर्थः Sy. | १७. वैद्युतरूपेण गर्भस्थानीयः Sy. २. ०ति द्यौषमग्निमाह्रौषसानिमाह P. | १८. ०तो सवयाम् P. I propose The correct reading should _to read अपामुपस्थात्, उदकस्थाना० be oत्यौषसम० for oत्यौषम० for अपाम् । उदधास्थाना० ३. सानि० P. समुद्रात् Sy. अपांसि कर्माणि। ४. सूक्तमन्त्र M. तान्युपगम्य यत्र तिष्ठन्ति सोऽपसामुपस्थो ५. KSA. 7. यज्ञ आहवनीयो वा। तस्मात् Sk. ६. V. Madhava ignores प्र । १६. का० P. ७. ई D. मेधावी Sk. ८. ऋषीणां ब्राह्मणानां मध्ये Sk. | २०. औषसाग्निरूपेणादित्यः सन्निर्गच्छति ६. अन्तर्हिताति P. D. अन्तर्हताति M. Sy. देवान् प्रति गन्तुं निर्गच्छति Sk. १०. मेघस्थानामपां वैद्युताग्निरूपेण पुत्र- | २१. The passage beginning with स्थानीयः सन् Sy. उदकः and ending with बलवान् अपत्यभूतः सन्नित्यर्थः Sk. is omitted by M. ११. वत्स सनो० P. हविर्लक्षणान्नवान्। एक एवाग्नि१२. तस्य मातृस्थानीयानि वृष्ट्युदकानि Sy. .मनिष्पादकलक्षणेन पार्थिवरूपेण ओषधिवनस्पतयोऽत्र मातर उच्यन्ते, वैद्युतात्मना, औषसरूपेणादित्यात्मना च अग्नेर्जनकत्वात् Sk. विभज्य वर्तत इत्यर्थः Sy. १३. The proper reading should हविर्लक्षणेनान्नेनानवान्। हवींष्यादाbe जनयति। येत्यर्थः Sk. वैद्युतात्मना व्यवस्थितः सन् जनयति Sk. | २२. V. Madhava ignores आ। १४. हविर्लक्षणैरन्नैः Sy. चिकेत ३१ For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy