________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.95.3.]
४८०
[ १.७.१.३.
अनलसाः । युवतयः । धारकं यद्वेतस्ततो विहृतम्। तीक्ष्णज्वालम्। स्वभूतकीर्तिम् । मनुष्येषु । परिणयन्ति। विरोचमानम्। परितः।
त्रीणि जाना परि भूषन्त्यस्य समुद्र एक दिव्येकमप्सु । पूर्वामनु प्र दिशं पार्थिवानामृतून्प्रशासद्वि देधावनुष्टु ॥३॥
त्रीणि जाना। स्तोतारोऽस्य। त्रीणि। जन्मानि। अलङ्कुर्वन्ति । अन्तरिक्षस्थम् । एकम्। दिव्यम्। अपरम्। अप्स्वपरं सोऽयम्। प्राचीम्। दिशम्। प्रति स्थित्वा। मनुष्याणां व्युच्छनेन। कालान्। प्रशासन्। कल्याणम्। प्रकर्षण।
१. अतन्द्रासः स्वकार्य जगतः पोषणेऽनलसा | ११. यद्वा परीत्येष समित्येतस्य स्थाने।
आलस्यरहिता जागरूका इत्यर्थः । अस्याग्नेस्त्रीणि जन्मानि सम्भवन्ति Sy. (दिशः);... पुनः पुनः कर्मकरणे परिपूर्वो भवतिः सर्वत्र परिग्रहे। परिआलस्यरहिताः (अङ्गलयः) Sy.
गृह्णन्ति। अस्याग्नेः सत्स्वप्यन्येषु २. युवतयो नित्यतरुण्यो जरामरणरहिता जन्मसु सारभूतत्वात् त्रीण्येव जन्मान्य
इत्यर्थः (दिशः);... अपृथक्कृत्य वर्त- स्याग्नः परिगृह्णन्तीत्यर्थः Sk.
मानाः (अङ्गलयः) एकस्मिन् पाणौ १२. समुद्रे अब्धौ बडवानलरूपेणैकं जन्म Sy. ___ संहत्यावस्थिता इत्यर्थः Sy.
समुद्र एक बाडवात्मना Sk. ३. यद्येवस्ततोपिहृत P. यद्येतस्ततो | १३. दिवि द्युलोक आदित्यात्मनकम् Sy. विहृत D. हृत M.
दिव्येकमादित्यात्मना Sk. सर्वेषु भूतेषु विहृतम्। जाठररूपेण १४. आप इत्यन्तरिक्षनाम। अन्तरिक्ष वैद्युविभज्य वर्तमानमित्यर्थः Sy.
ताग्निरूपेणकम्। एवमग्निस्त्रेधात्मानं तत्र तत्र विह्रियतेऽसाविति विभूत्रः ।। विभज्य त्रिषु स्थानेषु वर्तत इत्यर्थः Sy. तं विभूत्रम् Sk.
अपशब्दोऽत्रोदकवचनोऽन्तरिक्षनाम वा। ४. अत एव हि वैद्युताग्निदर्शने दृष्टिः वृष्टिलक्षणास्वप्सु, अन्तरिक्ष वा अपरं प्रतिहन्यते Sy.
वैद्युतात्मना Sk. ५. अतिशयेन यशस्विनमित्यर्थः Sy. १५. पूर्वस्यां दिश्याहवनीयात्मना व्यवस्थापितः ६. जनपदेषु सर्वदेशेषु Sy.
सन्नित्यर्थः Sk. ७. स्वस्वोपकाराय सर्वे जनाः स्वकीयं देशं १६. पृथिव्याः सम्बन्धिनां सर्वेषां प्राणिनाम्
प्रापयन्ति Sy. सर्वतो नीतवत्य ! Sy. पृथिव्यां सम्भवानां इत्यर्थः Sk.
यजमानानाम् Sk. ८. बहूनामुपकारकमित्यर्थः Sy. १७. यागकालान् Sk.
अथवा ... अनीकशब्दः समहवचनः। १८. प्रकर्षेण विभक्ततया ज्ञापयन् Sy. सामर्थ्याच्चेह ज्वालासमूहमाह नान्यम्। प्रकर्षेण कथयन्निव Sk.
तीक्ष्णज्वालासमूहमित्यर्थः Sk. १६. सम्यगनुक्रमेण Sy. अनुष्ठु यागकर्म। ६. नाः M. १०. जन्मनि P. M. I यागं करोतीत्यर्थः Sk.
For Private and Personal Use Only