SearchBrowseAboutContactDonate
Page Preview
Page 534
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४७६ १.७.१.२. ] [ I.95.2. है। भिन्नरूप। चरतः। शोभनकायें। अन्यान्यो च। वत्सम् । उपधापयतस्तत्र । आदित्यः । अन्यस्यामह्नि। बलवान् भवति । शुक्रवर्णोऽग्निः। रात्री। ददृशे । सुदीप्तिः। दशेमं त्वष्टुंजनयन्त गर्भमतन्द्रासो युवतयो विभृत्रम् । ति॒िग्मानीक स्वय॑शसं जनेषु विरोचमान परि पी नयन्ति ॥२॥ दशेमम् । दश दिशः । एनमग्निम् । त्वष्ट्रा दिक्षु निषिक्तम्। गर्भभूतम् । जनितवत्यः । १. अहोरात्रे Sy. राव्युषसौ Sk. | ८. रसहरणशील: Sy. २. शुक्लकृष्णतया नानारूपे Sy. ६. स्वजनन्या अन्यस्यामहरात्मिकाया३. पुनः पुनः पर्यावर्तेते। ते चाहोरात्रे | ___ मग्नेर्जनन्याम् Sy. अग्नेः सूर्यस्य च जनन्यौ। तत्र पूर्वोत्तरयोरर्धर्चयोरेकवाक्यताप्रसिद्धयर्थं रात्रेः पुत्रः सूर्यः। स हि गर्भवद् रात्राव- यत्तच्छब्दावध्याहर्तव्यौ। ये द्वे रात्र्युषसौ न्तहितः सन् तस्याश्चरमभागादुत्पद्यते। चरतः, अन्योन्यस्याश्च वत्सस्थानीयअह्नः पुत्रोऽग्निः। स हि तत्र विद्यमानो- मग्निमुपधापयेते तयोर्हरिरन्यस्यां ऽपि प्रकाशराहित्येनासत्कल्पः सन् भवति हरितवर्ण एकस्यां रात्रौ Sk. तस्मादह्नः सकाशानिर्मुक्तः प्रकाश- | १०. ०मग्नि D. ०महि M. मानं स्वात्मानं लभते Sy. ११. हविर्लक्षणान्नवान् Sy. अन्नवानग्निः Sk. रात्रिर्गता, उषा आगता। उषा गता, १२. निर्मलदीप्तिः Sy. रात्रिरागता। एवं गच्छतः Sk. शुक्रवर्णोऽन्यस्यां दृश्यत उपसि। उषसा ४. शोभनगमनागमने। यद्वा-अर्थः प्रयोज- चात्र तत्समनन्तरभाव्यहर्लक्ष्यते। अहनम्। शोभनप्रयोजनोपेते Sy. न्यादित्यात्मना व्यवस्थितः सन् शुक्रअर्थशब्दः, अतंर्गत्यर्थस्य गमनवचनः रूपोऽग्निर्दृश्यत इत्यर्थः Sk. प्रयोजनवचनो वा। शोभनप्रयोजने Sk.| १३. स्वजनन्या अन्यस्यां राज्यामादित्यस्य ५. अन्योन्या D. अन्या M. जनन्याम् Sy. राज्युषसौ Sk. परस्परव्यतिहारेण Sy. १४. देशमम् M. १५. दि P. D. दिः M. ६. पुत्रम् Sy. अन्योन्यस्याश्च वत्सस्थानीय- प्राच्याद्या दशसंख्याकाः Sy. मग्निम्। अग्निहि रात्र्युषसोरुभयोरपि चतस्रो दिशः। चतस्रश्चावान्तरदिशः, वत्सस्थानीयः। तत्र जायमानत्वात् Sk. ऊर्ध्वमध इत्येता दश दिशः Sk. ७. ०धावय० P. स्वकीयं रसं पाययतः। १६. वैद्युतम् Sy. १७. ०ष्टा M.. यद्राच्या कर्तव्यं स्वपुत्रस्यादित्यस्य रसस्य दीप्तान्मध्यमाद् वायोः सकाशात्. . . पायनं तदहस्करोति। यदह्ना कर्तव्यं यद्वा दशसङ्ख्याका अङ्गुलयस्त्वष्टुर्दीस्वपुत्रस्याग्नेः रसस्य पायनं तद्रात्रिः प्तस्य वायोर्गर्भ स्वकारणभूते वायौ करोति Sy. पाययतः। किम् ? सामर्थ्या- गर्भरूपेण वर्तमानम्। अग्नेहि वायुः दाहुतीः। रात्रिर्युपगम्य सायमाहुती- कारणम् Sy. त्वष्टुः सकाशात् Sk. रग्नि पाययति । प्रातराहुतीरुषाः Sk. । १८. अपत्यभूतम् Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy