________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.95.1. ]
४७८
[ १.७.१.१.
अन्वादेशः पादमध्ये सर्वत्रेति न युज्यते । यस्मादुदात्ता दृश्यन्ते पादमध्येऽपि तद्यथा ॥७॥ 'माकि। अस्य परिषतिः ‘अग्ने चिकिद्धय (स्य नः' । पादो 'न्यायांसमस्येति सर्व तत्र निदर्शनम् ॥८॥ पादादिष्वनुदात्तोऽस्य न कदाचन दृश्यते । उदात्ताः पादमध्येऽपि दृश्यन्ते बहवस्तथा ॥६॥
१०
वाक्यादावपदिष्टोऽपि लौकिकैरपदिश्यते । उच्चैधर्मी ततस्तत्र नान्वादेशस्य सम्भवः ॥१०॥
पूर्वस्मिन्प्रकृतो वाक्ये वाक्यमध्येऽपदिश्यते । नीचैरर्थस्वभावेन सोऽन्वादेशः स्मृतो बुधैः ॥११॥
I.95. द्वे विरूपे चरतः खथै अन्यान्या वत्समुपं धापयेते । हरिरन्यस्यां भवति स्वधावाञ्छुक्रो अन्यस्यां ददृशे सुवीः॥१॥ द्वे विरूपे। कुत्सः।
१. नि D.
१०. उदात्ता D. २. कीनो P.
११. ०दृश्यते M. ३. परितिष्ठति P.
१२. ०र्द्धर्मी D. o is omitted ४. RV. IX. 85. 8.
by M. ५. ०रने D.
The proper reading should ६. चिकिध्यास्य M.
be उच्चैधर्मा ७. RV. V. 22. 4.
१३. न is omitted by M. ८. Rv. V. 44. 84. ज्यायांसमभ्येति | १४. ०प्रकृते D. ____ M.
१५. च दृश्यते M. ९. सर्व P.
१६. रथं D. P.
For Private and Personal Use Only