________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४७७
'अध्यायं 'द्वे विरू॑पे' च माधवो
अन्वादेशस्य विषये वक्तव्यं
अस्मा
अस्येति प्रथमादेश उदात्तं स्मर्य
अन्वादेशे चानुदात्तमस्य वा॒मस्य॑
व्यचिकीर्षति ।
अ॒स्येदु॑ मा॒तुः सव॑ने॑ ननूदात्तोऽत्र दृश्यते ।
५
संप्रदर्शयन् ॥ १ ॥
येति सूक्तेऽस्मिन्निन्द्र एवापदिश्यते ॥ ३ ॥
११ | १२
'नास्मै' वि॒िद्युन्न त॑न्य॒तुः' 'नकिरस्य सहन्त्य' च ।
३
ए॒वा ह्य॑स्य सू॒नृत ऋचश्चात्र
१४
दिवश्च॑िदस्य वरिमा सूक्तादौ च
१. द्वि M. RV.I. 95.
२. अन्वादशस्य M.
३. RV. 164. 14.
४. RV. I. 61. 74. The com -
plete word is सवनेषु
ऋच्येतस्यामन्वादेश इति वक्तु न
युज्यते ।
そ
१०
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ भिन्नायामपि दर्शनात् ॥ ४ ॥
५. अस्मादस्येति P.
६. RV. I. 61.
७. ०येकस्या० D. P. M.
८. शक्यते D. P.
C. RV. I. 6. 24. The third
pāda is syllables.
short by two I propose to
add therefore हरी after काम्या
Acharya Shri Kailassagarsuri Gyanmandir
पदम् ।
दृश्यते ॥ २ ॥
ist astaka, 7th ch. Introductory
१५
प्रदृश्यते ।
१७
अन्वादेश: पूर्वसूक्ते स्तुतस्यैव पुनः स्तुतौ ॥ ६ ॥
निदर्शनम् ॥५॥
१०. युञ्जन्त्यस्मामभिन्नाया...मपि etc. M. ११. RV. I. 32. 134.
१२. RV. I. 27. 84; त्रिकि० P. १३. RV. I. 8. 84.
For Private and Personal Use Only
१४. RV. I. 55. 14. All The mss. read महिमा although the correct reading of the text of the RV. is वरिमा । As it is a quotation, I have made the correction.
१५. प्रदर्शते D. प्रदश्यते P. १६. पूर्व is omitted by P. १७. पुसस्तुतौ P.