SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८२ I.95.5. ] [ १.७.१.५. आविष्टयौ वर्धते चारुरासु जिमानामूर्ध्वः स्वयंशा उपस्थे । उभे त्वष्टुंबिभ्यतुर्जायमानात्प्रतीची सिंहं प्रति जोषयेते ॥॥ आविष्टयः। आविष्टयः । वर्धते। चारग्निः। आस्वप्सु। तिर्यग् गच्छन्तीनामपाम् । उपस्थे............. त्वष्टुः । जायमानादौदिग्नावापृथिवी। उभे अपि। बिभ्यतुरपि चैनम् । सिंहमिव बलिनम्। अभिमुखे। सेवेते। अत्र निरुक्तं द्रष्टव्यमिति।" A वेते। अत्र निरुक्तं द्रष्टव्यमिति । १. आविर्भूतः प्रकाशमानः Sy. ____ सर्वलोकप्रकाशोऽग्निर्वर्धत इत्यर्थः Sk. आविःशब्दः प्रकाशवचनः। आविरे- ५. ०च्छती० D. मेघेषु तिर्यगवाविष्टयः। ... सर्वलोकप्रकाशोऽग्निः वस्थितानां तासामपाम् Sy. Sk. सप्तम्यर्थे षष्ठी। जिह्मासु। तिर्यमाध्यमिकस्त्वष्टत्याहुः। मध्यमे च ग्व्यवस्थितास्वित्यर्थः Sk. स्थाने समाम्नातः । अग्निरिति शाक- ६. उत्सङ्गे Sy. पूणिः । तस्यैषापरा भवति . . . उपस्थो यज्ञ आहवनीयो वान्तरिक्षं वा। आविरावेदनात् । तत्त्यो वर्धते चारुरासु। तत्र च। अथवा उपस्थ इत्येतदास्विचारु चरतेः। जिज़ जिहीतेः। ऊर्ध्वमुद्धतं त्यतेन विशेष्यते न समुच्चीयते। उपस्थभवति। स्वयशा आत्मयशाः। उपस्थ शब्दश्च स्थानवचनः। आस्वोउपस्थाने । उभे त्वष्टुबिभ्यतुर्जायमा- षधीषु दिक्षु वा यदग्नेः स्थानं तत्रेनात् । (प्रतीची सिंहं प्रति जोषयेते।) त्यर्थः Sk. द्यावापृथिव्याविति वा। अहोरात्रे ७. स्वयमूर्धनोत्रः P. स्वयमुर्धनोन्नः D. इति वा । अरणी इति वा। प्रत्यक्ते सिंह स्वयमूर्ध्व गों नः M. सहनं प्रत्यासेवेते N. 8. I4, IT. । ८. त्वसूः P. दीप्तात् Sy. २. आविष्टयः। आविष्टयः। वर्धते। is | ६. ०ग्ने द्या० M. omitted by M. १०. वभ्य M. वर्धत इति भूतकाले व्यत्ययेन लट् ११. सहनशीलमभिभवनशीलम् Sy. द्रष्टव्यः Sk. १२. प्रत्यञ्चन्त्यौ प्रतिगच्छन्त्यौ, आभिमुख्येन ३. उरग्नि M. प्राप्नुवन्त्यौ Sy. शोभनदीप्तिः सन् Sy. अग्निमेव प्रतिगते। अग्निपरिचर्यापरे ४. आस्वस्वु P. सत्यावित्यर्थः Sk. मेघस्थास्वप्सु वैद्युतात्मना वर्तमा- १३. सेवते P. D. M. नोऽग्निः Sy. जुषिरत्र प्रीत्यर्थः। प्रतिशब्दश्च धात्वबह्वीनां गर्भ इति पूर्वस्यामृचि, आदि र्थानुवादी। भूते लट् । प्रीणयतम्। ष्टानामोषधीनामयमन्वादेशः। आस्वो- दशभिरपि दिग्भिः सहामृतेन तर्पयषधिषु। अथवा बह्वीनां गर्भ तमित्यर्थः Sk. इति बह्वीशब्देन दिश उच्यन्ते। तत | १४. तत्र P. १५. N. 8. 14, IS. आस्विति तासामन्वादेशः। . . . See note No. १ on this page. त्वष्टः सकाशाजनयित्वाऽसु दिक्षु | १६. V. Madhava ignores प्रति For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy