________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८३
१.७.२.१. ]
[ I.95.6. उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः । स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविभिः ॥६॥
उभे भने। उभे। स्त्रियो द्यावापृथिव्यौ। कल्याण्यावग्निम् । सेवेते । नेति पूरणम् । गावः। इव। शब्दकारिण्यो वत्समेनम्। गमनैर्ऋत्विजः । उपतिष्ठन्ति सोऽयम् । बले। पतिरभवत्। यमेनं यज्ञस्थमध्वर्यवः परेणाहवनीयम्। दक्षिणातिक्रम्य (?) तत्र स्थिताः। हविभिः। सिञ्चन्ति।
१.
१
१४ १५
१. अहश्च रात्रिश्च। यद्वोभे द्यावा- प्रवीणशब्दः प्रकृष्टो वीणायां प्रवीण पृथिव्यौ। अरणी वा Sy.
इत्येवमपि व्युत्पाद्यमानः प्रवीणो २. मेने स्त्रियौ जोषयेते न सेवेते इव । व्याकरणे प्रवीणो मीमांसायामित्यादियथा शोभने स्त्रियौ चामरहस्ते प्रयोगदर्शनात् प्रकर्षमात्रवचनो विज्ञाराजानमुभयतः सेवेते, एवं यते। न वीणाविषयप्रकर्षवचनमेवमयद्यावापृथिव्यौ, एनमग्निमुभयतः सेवेते मपि दक्षपतिशब्दो दक्षस्य पतिदक्षइत्यर्थः Sy.
पतिरित्येवमपि व्युत्पाद्यमानोऽधिपतिस्त्रियाविव केचिद् भर्तारम् Sk. मात्रवचनो द्रष्टव्यः। अधिपतिर्भवती३. ०णाव० P. D. M.
त्यर्थःSk. भजनीये शोभनाङ्गयौ Sy. १०. बलानां मध्ये यदतिशयितं बलं तस्याधि४. सेवते D.
पतिर्बभूवेत्यर्थः Sy. त्वाष्ट्रमग्निमतिप्रवर्धमानं परिचरित- ११. यमग्निं दक्षिणत आहवनीयस्य दक्षिणवत्यावित्यर्थः Sk.
भागेऽवस्थिता ऋत्विजश्चरुपुरोडा५. नशब्दः . . . उपमार्थीयः Sk.
शादिभिरजन्ति, आर्दीकुर्वन्ति तर्पयन्ति ६. यथा . . . स्वकीयैश्चरित्रैरादरातिशयेन | सोऽग्निरिति पूर्वेणान्वयः Sy.
स्वकीयान् वत्सान् . . . सङ्गच्छन्ते | १२. Following the text of the तथेममग्निं द्यावापृथिव्यावुपस्थिते Vedic stanza, the reading भवतः। पूर्वं सेवनमात्रमुक्तम्, इदानीं should be aferuatsfato for पुनर्गोनिदर्शनेन तत्रवादरातिशयो द्योत्यते दक्षिणाति० Sy.
दक्षिणस्यां दिशि Sk. यथा वा वाशनस्वभाविका अचिरप्रसूता | १३. इत्थम्भूतलक्षणे . . . इत्येवमेषा तृतीया गावः स्वान् वत्सान् पयस्तर्पणेनोपतिष्ठ- . . . गृहीतहविष्का इत्यर्थः Sk. न्त्येवं त्वाष्ट्रमग्निमतिप्रवर्धमानमुपस्थित- | १४. अञ्जतिर्गत्यर्थः । शुद्धोऽपि चात्र सोपवत्यः। ता दश दिशो द्यावापृथिव्यौ __सर्गार्थे द्रष्टव्यः। होमार्थमुपगच्छति Sk. च Sk.
१५. The passage beginning ७. एवैरमततर्पणैः Sk.
with बले। पतिः। and ending ८. ०न्ती P.
with fasalia is omitted ६. दक्षाणां सर्वबलानां दक्षपतिर्बभूव। यथैव | by P.
For Private and Personal Use Only