________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४८४
I.95.7.]
[ १.७.२.२. उद्ययमीति सविते बाहू उमे सिचौ यतते भीम ऋञ्जन् । उच्छुक्रमत्कमजते सिमस्मान्नवा मातृभ्यो वसना जहाति ॥७॥
उद्यंयमीति। उदाहुः । सवितोदेति तद्वदयमात्मीयं तेजः । उदयच्छति सोऽयम्। उभे। सिची सिक् सिञ्चतेारुदकैः पृथिवीं सिञ्चति पृथिवी हविभिर्दिवं ते उभे अपि। अभिगच्छति तेजसा। प्रकाशयति । भयङ्करोऽग्निः। शुक्रम्। रूपम्। आदत्ते। सर्वस्मात् । नवानि च । वसनानि । ज्वालाख्यानि। अद्भ्यः। विसृजत्यासां मध्यादुत्तिष्ठन्।
१. देवपरिवेषणवेलायां यदुद्यमनं तदि- जुहूपहृतावुच्यते। यततिरपि सामर्थ्याहाभिप्रेतम् । देवान् परिवेष्टुं हवींष्या- च्चुम्बनार्थः। उभेऽपि ? (उभे अपि) दाय पुनः पुनरुद्यच्छति Sk.
जुहूपहृतौ चुम्बतीत्यर्थः Sk. २. सर्वस्य प्रेरक आदित्यो यथा ... बाहुस्था- | ६. सिक D. सिक P.
नीयान् रश्मीनुद्गमयति तथायमौष- ७. ०ते द्यौ० M. सोऽग्निः स्वकीयानि तेजांसि ... भृश- | ८. स्वतेजसालङ्कर्वन् यतते स्वव्यापारे प्रयमुद्यतान्यूर्वाभिमुखानि करोति Sy. तते Sy. . अतिप्रज्वलितत्वात् Sk. यजमाननामैतच्छाकपूणिना पठितम्। | १०. ०ग्नि P. यजमान इव Sk. ३. ० यमायं M. ११. सारभूतं रसम् Sy. आत्मीयज्वालाख्यं बाहू। बाहुसम्बन्धाद्धस्तावेवात्र बाहु- | रूपमुत्क्षिपति । ऊर्ध्व ज्वलतीत्यर्थः Sk. शब्देन लक्ष्येते। आत्मीयौ हस्तौ। १२. रश्मिभिरूद्धमादत्ते Sy. देवान् परिवेष्टुं हस्ताभ्यां हवींष्यादाय | १३. भूतजातात् Sy. सर्वस्मादाहवनीयागायजमानवत् पुनः पुनरग्निरुत्क्षिपतीत्यर्थः । राद् अन्यतो वा स्थानात् Sk. सवितात्रादित्य एव वाभिप्रेतः। . . . | १४. सर्वस्य जगत आच्छादकानि तेजांसि ... ऐतिहासिकाश्च प्रतिमासु चित्रकर्मसूर्ध्व- उद्गमयति Sy. हस्तमेव सवितारं स्मरन्ति। हवींष्युत्क्षे- वसनानि तमास्यत्राभिप्रेतानि, अचिरो
प्तुमादित्य इव हस्तावुद्यच्छतीत्यर्थः Sk. त्पन्नत्वाद् आच्छादकत्वाच्च दिशाम् Sk. ४. The passage beginning with | १५. अभ्यः P. M. स्वमातृस्थानीयेभ्यो
उद्यंयमीति and ending with सो- वृष्ट्युदकेभ्यः सकाशात् Sy. ऽयम् is omitted by P.
मातरोऽपि दिशः, त्वाष्ट्रात्मनोऽग्नेर्जन५. सिच्छब्दोऽत्र वस्त्राञ्चलवचनः।...यत- कत्वात्। जहातीत्यपि लट् भूते काले। तिरपि सामर्थ्यात् सन्नहनार्थः। उभे अचिरोत्पन्नानि तमांसि दिग्भ्यस्त्वाष्ट्रोअपि वस्त्राञ्चले गाढं सन्नह? (ह्य)ति। ऽग्निरजहात्। अपनीतवानित्यर्थः। अथवा परिकरबन्धं च करोतीत्यर्थः। अथवा ओषधिवनस्पतयोऽत्र मातर उच्यन्ते। उद्यंयमीति होमवेलायां यदुद्यमनं तदि- तासां नवानि वसनान्यजीर्णास्त्वचः। हाभिप्रेतम्। होमवेलायामग्निरात्मीयौ मातृभ्य इति षष्ठ्यर्थे पञ्चमी। ओषहस्तावाहुतीः प्रतिग्रहीतुं प्रसारयतीत्यर्थः। धिवनस्पतीनामजीर्णास्त्वचोऽग्निर्दग्ध्वा उभे सिचौ यतत इत्यप्याज्यसेचनाद् । जहातीत्यर्थः Sk. १६. ०त्यसा P.
For Private and Personal Use Only