________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૪૬૫
१.७.२.४. ]
त्वे॒षं रू॒पं कृ॑णुत॒ उत्त॑र॒ यत्स॑पृञ्वा॒नः सद॑न॒ गोभि॑र॒द्भिः । क॒विर्बुध्धं परि॑ मर्मृज्यते॒ धीः सा दे॒वता॑ता॒ समि॑तिर्बभूव ॥८॥
त्वेषं रूपम्। दीप्तेम्। रूपम्। कृणुते। यद्रूपम्। उद्धततरं भवति । संसृजन्। समुद्रे । तेजोभिः। अद्भिश्च। क्रान्तः। ध्यानात्मनः । मूलमुदकं ज्वालाभिः । परिमाष्टि । सोऽयम् ।
१५ १६
देवैस्ततः । सङ्घः । भवति प्रकाशते पूर्वस्यां दिशि ।
१७
उरु ते ज्रयः । विस्तीर्णम् ।
२२
२३
विरोचमानम् । महतः। सर्वैः । अग्ने ! अस्मान् । रक्ष ।
२७
१. सर्वैर्द्रष्टुमशक्यम् Sy. २. वैद्युतं प्रकाशम् Sy.
उ॒रु ते॒ ज्रयः पर्येति बुध्नं॑ वि॒रोच॑मानं॑ महि॒षस्य॒ धाम॑ । विश्वे॑भिरग्ने॒ स्वय॑शोभिरि॒द्धोऽद॑ब्धेभिः पा॒युभि॑ः पाद्य॒स्मान् ॥६॥
४. उत्कृष्टतरम् Sy; Sk.
५. वैद्युतरूपेण संयुक्तः Sy. सम्पृच्यमानः Sk.
३. यदा Sy. यत् । सप्तम्या अत्र लुग्द्रष्टव्यः । यत्र Sk.
Acharya Shri Kailassagarsuri Gyanmandir
१०
१६
२०
गच्छत् । तव । तेजः । परिगच्छति ।
२४
२५
३६
स्वकीर्तिभिः । समिद्धः । अनुपहसितैः । पालनैः ।
६. अन्तरिक्षं Sy. यज्ञगृहे Sk. ७. गन्त्रीभिः Sy. गोशब्दोऽत्र स्तुतिवचनः । ••• स्तुतिभिः Sk.
८. अद्द्भ्यश्च P. आभिश्च M. मेघस्थाभिः
Sy. सोमरसलक्षणाभिश्चाद्भिः स्तूयमानः सोमेन च हूयमान इत्यर्थः Sk. ६. कान्तः P. मेधावी Sk. १०. सर्वेषां धारक: Sy.
११. सर्वस्योदकस्य मूलभूतमन्तरिक्षम् Sy. बुध्नमन्तरिक्षम् । तच्च तमोऽपनयनेन सर्वतः शोधयति Sk. १२. ०क ज्वा० M.
१३. स्वतेजसाऽऽच्छादयति Sy.
१४. सेयं P. D. M.
[ 1.95.9.
सती Sy. १६. तेजसां संहतिः Sy.
१५. ०त P. देवेन देवनशीलेनाग्निना तता विस्तारिता दीप्तिरस्माभिः स्तुता
२१
मूलम् ।
सङ्गच्छन्ते यस्मिन् देवाः सा समितिः । ... यत्र यज्ञकर्मणि दीप्तमात्मनो रूपमग्निः करोति, अन्तरिक्षाच्च तमोऽपनयति । तत्रैव देवाः सङ्गच्छन्ते नान्यत्रेत्यर्थः Sk.
१७. तेजः M. १८. ०च्छन् M. १६. राक्षसादीनामभिभावकम् Sy. २०. परितो व्याप्नोति Sy. सर्वतो व्याप्नोतीत्यर्थः Sk.
२१. अपां मूलभूतमन्तरिक्षम् Sy. अन्तरिक्षम् Sk.
For Private and Personal Use Only
२२. ० माना P.
२३. महः M. २४. आत्मनिमित्तं यशो येषु पालनेषु तानि स्वयशांसि । तैः Sk.
२५. अस्माभिः प्रज्वलितः सन् Sy. २६. राक्षसादिभि: Sy. २७. रक्षम् M.