________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
I.95.11. ]
[ १.७.२.६.
धन्व॒न्त्स्रोत॑ः कृणुते गा॒तुमूहि॑ शु॒त्रे॑रू॒र्मिभि॑र॒भि न॑क्षति॒ क्षाम् । विश्वा॒ समा॑नि ज॒ठरे॑षु धत्ते॒ऽन्तर्नवा॑सु चरति प्र॒नूषु॑ ॥ १० ॥
9
चरति। नवासु। मातृष्वप्सु।
४८६
धन्वन्त्स्त्रोतः। अन्तरिक्षे। सन्ततम् । गमनशीलम् । तेजःसङ्घातम्। करोति । तेजोभिः। अभिव्याप्नोति। द्याम् । विश्वानि च । अन्नानि । स्वोदरेषु। धारयति ।
४
१३
१३
१४
१५
युक्तम् । अन्नार्थं च । दीप्यस्व । सूक्तं प्राज्ञैनिरूपणीयमिति ।
१. ऊर्मिमुदकसङ्घमयमग्निः,
स्रोतः
कृणुते स्रोतसा प्रवाहरूपेण युक्तं करोति Sy.
Acharya Shri Kailassagarsuri Gyanmandir
ए॒वा नो॑ अग्ने स॒मिधः॑ वृधा॒नो रे॒वत्पा॑वक्र॒ श्रव॑से॒ वि भोहि । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑ति॒ सिन्धु॑ः पृथि॒वी उ॒त द्यौः ॥ ११ ॥
स्त्रोत इत्यप्युदकनाम । हविर्नयनद्वारेणान्तरिक्षे वृष्टिलक्षणमुदकं करोत्यग्निः । • ऊर्मिमत्यन्तप्रभूतम् Sk. २. निर्मलः Sy.
३. तैर्जलसङ्घः Sy.
•
४. भूमिम् । स्वतेजोभिरन्तरिक्षे जलसङ्घमुत्पाद्य तेन सर्वा भूमिमभिवर्षतीत्यर्थः Sy. पृथिवीम् Sk.
५. व्यन्ति M.
९ १०
११
१२
एवा नो अग्ने। एवम्। अग्ने ! निधीयमानया समिधा । वर्धमानः । अस्माकम् । धन
अवस्थापयति Sy. धारणेन चात्र पाकरहितस्यान्नस्योदरेषु धारयितुमशक्यत्वाद् हेतुभूतौदनत्वाद्यापत्तिरूपः कार्यभूतो वा रसलोहितमांसत्वाद्युत्पत्तिरूपः पाको लक्ष्यते । अन्नानि चौदनादिरूपेण रसादिरूपेण वा जाठरात्मनाग्निः पचतीत्यर्थः Sk.
६. व्यन्तः M.
७. वृष्टयनन्तरमुत्पन्नासु Sy. ८. सर्वेषामन्नानां प्रसवित्रीष्वोषधीषु पाका
शुक्रः ।
1
6
अन्तः ।
For Private and Personal Use Only
र्थम् । अन्तरवस्थितेन भौमाग्निना सर्वा ओषधयः पच्यन्ते Sy. प्रसूतानामोषधीनामन्तर्गतः । अग्न्यायत्तो हि प्रसूतानामोषधीनां फलपाकः । एतदुच्यते - अन्तर्नवासु चरति प्रसूष्विति Sk.
अत
६. अस्माभिर्दत्तेन समिदादिद्रव्येण Sy. १०. ०नय P. ०नाया D.
११. समिन्धति ? (न्ध इति ) समित् । स्तुतिरत्राभिप्रेता न काष्ठमयी । तया Sk. १२. ०ना M.
१३. धनयुक्ताय.. अस्माकम् अन्नाय । ... अस्माकं तादृशमन्नं प्रयच्छेत्यर्थः Sy. धनायास्माकमित्यर्थः Sk.
१४. ०प्यसु M.
१५. V. Madhava ignores पावक । वि । तत् etc.
Ms. D. puts the figure ॥५॥ here to indicate the end of the ninetyfifth hymn. No such number is given in P. and M.