SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८७ १.७.३.२. ] [ I.96.2. I.96. स प्रत्नथा सहसा जाय॑मानः सद्यः काव्यानि बळधत्त विश्वा । आपश्च मित्रं धिषणां च साधन्देवा अग्निं धारयन्द्रविणोदाम् ॥१॥ स प्रत्नथा। सः । प्रत्न इव । बलेन । जायमानः । तदानीमेव हविर्वहनादीनि । कविकर्माणि । सर्वाण्येव। सत्यमेव । आपः। चान्तरिक्ष्या माध्यमिका। वाक् । च। मित्रमेनम् । साधयन्ति वैद्युतम्। अग्निं तमिमम्। धनस्य दातारम् । देवाः। अधारयन्निति । स पूर्वया निविदा कव्यतायोरिमाः प्र॒जा अजनयन्मनाम् । विवस्वता चर्क्षा द्यामपश्च देवा अग्निं धारयन्द्रविणोदाम् ॥२॥ स पूर्वया। सः। प्रथमया। वाचा। कवित्वेन चोर्वशीपुत्रस्य । आयोः प्रजापतेः । इमाः । १. तच्छब्दश्रुतेर्योग्यार्थसम्बन्धो यच्छब्दो- वोढारमूर्ध्व चार्पयितारमित्यर्थः Sk. ऽध्याहर्तव्यः। यः पूर्वेषामप्यङ्गिरः अयमेवाग्निद्रविणोदा इति शाकपूणिः। प्रभृतीनामृषीणां न्यधत्त स इदानीन्त- आग्नेयेष्वेव हि सूक्तेषु द्राविणोदसाः नानामपि यजमानानाम् Sk. प्रवादा भवन्ति N. 8. 2. २. पुराणानामिव Sk. १३. देवानां ह P. ३. निर्मथनेनोत्पद्यमानः Sy. ऋत्विजः।... गार्हपत्यादिरूपेण धार___मथ्यमानादरणिद्वयात् Sk. यन्ति। यद्वा देवा एवेन्द्रादय इममग्निं ४. कविर्मेधाव्यग्निः। तस्य यानि कर्माणि द्रविणोदां हविर्लक्षणस्य धनस्य दातारं हविर्वहनादीनि तानि काव्यानि Sk.. कृत्वा दूत्ये . . . धारयन्ति Sy. ५. पूर्व विद्यमान इवाग्निरुत्पत्तिसम- | १४. निहितवन्त इत्यर्थः Sk... कालमेव स्वकीयं हविर्वहनादिकं सर्व १५. 'अग्निर्देवेद्धः' इत्यादिकया निविदा Sy. कार्यमकरोदित्यर्थः Sy. 'अग्निर्देवेद्धः' ... इत्येषा निवित् । ६. मेघेष्ववस्थिताः Sy. अपशब्दोऽत्राप्नो- वाङ्नाम वा निविच्छब्दः। तृतीया__तेर्व्याप्तिवचनो नोदकवचनः Sk. निर्देशाच्च स्तूयमान इति शेषः। प्रकृतो७. व्याप्त्यश्चाहुतयः स्तुतिलक्षणा च | ऽग्निः पूर्वया निविदा पूर्वषिप्रयुक्तया ___ वाक् Sk. वाचा स्तूयमानः Sk. ८. वान्त्व P. वा क्व M. १६. कव्यता गुणिनिष्ठगुणाभिधानलक्षणां ६. अग्निम् Sk. स्तुति कुर्वता Sy. १०. कुर्वन्तीत्यर्थः। कस्य? सामर्थ्याद्य- १७. मनोः सम्बन्धिनोक्थेन च स्तूयमानः ____ जमानानाम् Sk. सोऽग्निः Sy. ११. तम् is omitted by P. राज्ञः। षष्ठीनिर्देशाद् भोग्या इति १२. हविराख्यस्य धनस्य दातारम्। हविषां । वाक्यशेषः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy